________________
५८
सद्गृहस्थः
भिक्षुकः सद्गृहस्थः
सद्गृहस्थः
अन्यस्तु मम बुभुक्षितत्वे प्रमाणं साक्षिणं चाऽमार्गयत् । अपरश्च 'काव्यरसपानमेव सर्वसौख्यकारकमतस्तदेव सेवस्वे ति कथयति स्म । कोऽपि मे एकमन्नकणमपि नाऽदात्। हुम् । बुध्ये तव दुःखकारणम् । त्वं भुञ्जानः सन् विस्तरेण निजवृत्तान्तं कथय। किन्तु प्रभो ! भवतो मन्दिरगमने विलम्बो भविष्यति। अरे ! किं वदसि ? अहं मन्दिरमध्ये एवाऽस्मि अधुना। अद्य त्वद्रूपेण प्रभुरेव सदेहो मम गेहमागतः । तं विहाय किमहमन्यत्र गमिष्यामि ? त्वं शान्त्या निजवृत्तान्तं कथय। (भिक्षुकस्तं सर्वमपि अद्यतनमितिवृत्तं कथयति। भोजनसमाप्तौ-) बन्धो ! सम्यगवगतो तव वृत्तान्तः। तेभ्यो बोधदानमवश्यं कर्तव्यम्। (किञ्चिद् विचार्य-) त्वमत्रैव विश्रामं कुरु।अहं देवदर्शनादिकं कार्य समाप्य आगच्छामि तावत्। उपकृतोऽस्मि प्रभो !।
पञ्चमं दृश्यम् (स श्रेष्ठी देवदर्शनादिकं कार्यं कृत्वा गृहं प्रतिनिवर्तमानः क्रमेण पण्डितानां गृहेषु गच्छति । प्रथमं वैयाकरणगृहं-) नमस्ते पण्डितवर्य ! (सगर्व) नमस्ते । को भवान् ? अहं भवतः प्रातिवेश्मिकः। किमर्थमत्राऽऽगमनम् ? भवादृशं ज्ञानिनं दृष्ट्वा मया चिन्तितं यद्-यदि भवान् मम गृहं भोजनार्थ आगच्छेत् तर्हि मे महान् लाभो भवेत् । अतो भवन्तं
भिक्षुकः
सद्गृहस्थः वैयाकरणः सद्गृहस्थः वैयाकरणः सद्गृहस्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org