________________
५७
रङमञ्चः
-मुनिकल्याणकीर्तिविजय :
भिक्षुकः
पूर्वाङ्कतोऽनुवर्तते।
| चतुर्थं दृश्यम् (अथ त्रिष्वपि गृहेषु अलब्धभिक्षस्ततश्चाऽतीव निराशो भिक्षुकस्ततोऽग्रे गच्छन् कस्यचिद् सद्गृहस्थस्य गृहं दृष्ट्वा तत्समीपमागतः । द्वारि स्थित्वा भीतभीतेन तेन पूत्कृतम्-)
श्रेष्ठिवर्य ! भोः श्रेष्ठिवर्य ! दिनत्रयेणाऽप्राप्तान्नकणो नूनं बुभुक्षया मरिष्यामि ।
कृपया किञ्चिदपि खादितुं देहि। सदगृहस्थः (स्नानादिकं कृत्वा देवस्थानं जिगमिषुर्बहिर्निर्गच्छन्) अहो ! अतिथिः?
अतिथिस्तु देवः । मम भागधेयैरागतोऽसि । उपविशाऽत्राऽङ्गणे । तव क्षुधं निवारयितुं भोजनमानयामि अहम्।। (इति मृदुस्वरेणोक्त्वा स गृहान्तर्गतः । कतिभिः क्षणैः भोजनपूर्ण-स्थालं
गृहीत्वा बहिरागतः।) सद्गृहस्थः बन्धो ! गृहाणेदं भोजनम् । शमय स्वकीयां बुभुक्षाम्। भिक्षुकः (भोजनं दृष्ट्वा लब्धचेतनो हृष्टः सन्) प्रभो ! प्रभो ! महती कृपा कृता।
(गृहस्थपादयोः पतित्वा) त्वमेव मे भगवान् । प्रभो ! त्वमेव मे भगवान् । सद्गृहस्थः मा मैवं कुरु बन्धो ! । निश्चितं भुव । (भिक्षुक उच्चै रोदिति।) सद्गृहस्थः
मा रोदीः बन्धो ! सुखदुःखयोश्चक्रं त्वस्मिन् जगति सदैव चलति । अद्य सुखं, श्वो दुःखम् । अद्य दुःखं श्वः सुखम् । शान्तो भूत्वा शनैः शनैः खाद ।
(तन्मस्तके हस्तं प्रसारयति ।) भिक्षुकः (रुदन्) प्रभो ! मनुष्य ईदृशो निर्दयः कथं भवितुमर्हति ?। सद्गृहस्थः किमिति त्वमेवं वदसि ? भिक्षुकः प्रभो ! अद्याऽहं दिनत्रयेणोपोषितो कस्यचिदेकस्य गृहं गत्वा यदा
भोजनमयाचत तदा स मां व्याकरणं शिक्षयन् शब्दब्रह्मसेवन-मुपदिष्टवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org