________________
५६
यन्न वयं जानीमहे । तत्संस्काराणामपनयनमपि विचारयितुं वयं न शक्तास्तत्कियद् दयनीयम् ? केवलं चक्षुरुद्घाटनमेवाऽऽवश्यकमत्र । तत्पश्चादेव वयं किञ्चिदपि कर्त्तुं शक्ष्यामः । पूर्वं महापुरुषैर्जीव्यमाना वर्त्तमानकालेऽपि च कुत्रचिद् दृश्यमानाऽऽस्माकीनैषा संस्कृतिस्तु कैश्चिदनुभविभिर्जागृतैश्च सज्जनैर्ग्रन्थद्वारा व्यक्तीकृताऽप्यस्ति । यद् एवं कृत्वा लोकमानसं तां प्रति जागृयात्, इत्यर्थमेव तेषामेष प्रयासः । किन्तु सर्वकारस्तत् तादृशं पुस्तकं पुरस्कृत्य लोकाश्च प्रशंसा कृत्वा स्वान् कृतकृत्या इति मन्यन्ते रीत्याऽप्यस्माकमुपेक्षैवाऽऽविर्भवत्यस्मिन् विषये, इति स्पष्टमेव । तत्परिणामस्वरूपेणैव च वयमेतादृक्षैराभ्यन्तरदारिद्यैर्ग्रस्ताः स्मः । कदाऽस्यां दिशि प्रयतिष्यामहे वयम् ?
तस्य
I अनया
या संस्कारपरम्परा साहजिक्ये वाऽऽसीदस्माकं तामभ्यस्य वर्त्तमानकाले पाश्चात्यविद्वज्जना तद्रहस्यमपि शुद्धयन्ति । वयं च स्मः, ये ऽस्मिन् विषये विमातृवर्त्तनं कुर्मः । अहो ! कीदृशमिदमस्माकं धाष्टर्यम् ?
वैज्ञानिकीं नित्यनूतनसर्जनरूपां स्वकीयां भौतिकवृद्धिं संलक्ष्य तज्जन्ये कृत्रिमे सुखे निःशङ्कं लुठन्तो वयं कदाऽस्मदीयामीदृशीमुपेक्षां सङ्कोच्य लुप्तप्रायं सत्यं सत्त्वं वा मार्गयिष्यामः ? कदा चेदृशीभिर्दारिद्यपीडाभिर्मुक्ता भविष्यामः ? विचारणीयमेतत् । अस्मिन्नेवाऽस्माकं सर्वप्रश्नानां निराकरणमस्ति ।
सर्वेषां कुशलं प्रार्थये । इति शम् ।
Jain Education International
स्पर्धा सिंहेन का शुनः ?
हैमवचनामृतम् ॥
For Private & Personal Use Only
www.jainelibrary.org