SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ -मुनिरत्नकीर्तिविजयः प्रिय मित्र ! धर्मलाभोऽस्तु। किं कुशली त्वम् ? वयमत्र सर्वे देव-गुरु-धर्मकृपया गुरुभगवतां पुण्यनिश्रायां ससातं वर्तामहे । अधुना तु विहारयात्रायां प्रवृत्ताः स्मः। विहारकाले जनमानसस्याऽभ्यासोऽपि भवति । जनाः सर्वत्र सर्वदा धनवार्तायामेव प्रवृत्ता दृश्यन्ते । अन्यत्सर्वं तैर्विस्मृतमिव प्रतिभाति । तदभावेन तु ते नित्यं पीडिता इव वतन्ते । अत्राऽऽश्चर्यं त्वेतद् यत् तत्प्राप्तावपि न तेषां प्रश्ना न्यूनीभूता निराकृता वा । तर्हि किं तत्र कारणम् ? किं मूलमस्य ? इत्यपि चिन्तनीयम्। कतिभिर्दारिद्यैः पीडितो दृश्यतेऽस्माकं साम्प्रत आर्यमानवसमाजः । दृष्टिदारियहृदयदारिय-संस्कारदारिय-विचारदारियाद्यनेकैरिफ्रेग्रस्तोऽयं समाजः। ततश्चैव स्वकीयेन मूलस्वरूपेण सोऽत्यन्तं वियुक्तो भूतः। अत्र शोचनीयं त्वेतद्द्यन्न स ता पीडां पीडात्वेनाऽनुभवितुं शक्तः । भौतिकताया इयान्प्रभावो मानवमनसि वर्त्तते यन्न स एतानि दारिद्राणि किञ्चिदपि गणयति । अपितु यत्राऽस्ति भौतिकता तत्र त्वेतानि दारिद्राणि गुणत्वेनैव कीर्त्यन्ते। सर्वे गुणाः काञ्चनमाश्रयन्ते' इत्युक्तिरपि तदैव सफला खलु !। अध्यात्मोन्नतिकारणैरार्यसंस्कारैरामोदिताऽऽस्माकीना संस्कृतिरस्मद्विलासवृत्त्या पङ्गुतामुपनीताऽस्ति। नैतावदेव, किन्तुं सर्वथा विकलेव कृताऽस्ति। जीवनस्य तेषामुच्च-तमानां दृष्टिविशालता-हृदयौदार्य-सत्संकार-सर्वतोमुखविचारपवित्राचारेत्यादीना- मादर्शानां तावदुपेक्षा कृताऽस्ति येन नास्ति मनुष्यस्य पार्श्वे किञ्चिद् यत्तेन स्वीयमिति कृत्वा कथयितुं शक्यम्। __ न केवलं पाश्चात्यसंस्कृतेराक्रमणमेवाऽत्र कारणम्, किन्तु ततोऽप्यधिकं तु तद्बहुमूल्यसंस्कारान् प्रत्यस्माकं गौरवाभावोऽपि कारणत्वेन वर्त्तत एव । पाश्चात्य-शासकानां दूरीकरणमेव स्वातन्त्र्यं मत्वा तदुत्रावकरणं त्वस्माकं मौढ्यमेव । वस्तुतस्त्वस्मदीयाया वस्तुस्थित्या अस्मान् वियुज्य तेषां संस्काराणां यत्सेचनं तैः कृतं तदेव महत्पारन्त्र्यमस्माकं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy