________________
५४
प्रान्ते स व्यालः स्वकीयां सर्वामपि चेष्टां संहृत्य स्वस्थानं प्रति प्रयातः।
तदाऽऽश्चर्यान्वितानन्दमेदुरमानसेन 'पोलबन्टनेन' योगी पृष्टः - भो! कथं स भुजङ्गमो हस्तस्पर्शमात्रेणैव प्रतिन्यवर्तत ? |
तदा योगी आह - कस्मात् भीतिः मे? यतो मया तस्य किमप्यशुभं न कृतम्। मम हृदये सकलजीवानां कल्याणभावनैव रममाणाऽऽसीत् । एतया भावनया पवित्रपुरुषान् विचलितुं न केऽपि समर्थाः।
एतेन ज्ञायते, यदा हृदये सर्वान् जीवान् प्रति मैत्रीभावः क्षमाभावो वोद्भवति तदाऽस्मिन् संसारे स जीव किमपि कर्तुं समर्थोऽस्ति । स अत्रैव मोक्षसुखस्या-ऽऽनन्दमप्यनुभवति।
मम हृदयेऽपि मैत्र्युद्भवेदिति शम्।
। कति भिक्षुकान् । प्रीणयामि?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org