________________
किं विना कारणादेव श्रीगौतमविभुं निरीक्ष्य पञ्चदशशतं परधर्मिणस्तापसा आनन्दिता अभवन् ?। यत्र कार्यमस्ति तत्र कारणमप्यस्त्येव, कदापि कारणं विना कार्यं न संभवति, यतः कार्यकारणयोरविनाभावित्वात् ।
५३
अत्राऽगम्यः प्राक्तनसंस्कारः कारणमस्ति । यं जीवं दृष्ट्वा मनसि मैत्री आनन्दो वोद्भवेत् तर्हि स पूर्वभवेऽवश्यमेव मैत्रीभावसम्बन्धेन युक्तः स्यात्, एवं ज्ञेयम् । अत एवाऽत्रापि ते तापसाः पूर्वभवे गुरुगौतमेन सह शुभसम्बन्धेन युक्ता अभविष्यन् एवमहं मन्ये ।
अत्राऽऽश्चर्यं भवति यद्, पूर्वभवे कीदृशो मैत्रीभावो दृढीकृतः स्यात्, येन झटित्येव शरणागता एते सर्वेऽपि तापसाः परमसुखभाजोऽभवन् ।
अतः प्रेम्णैव प्रेम वर्धते, न क्रोधेन न वाऽन्यैः ।
इदानीमपि कदाचित् साधकपुरुषाणां जीवने एतादृशाः प्रसङ्गा भवन्ति । मैत्र्याः शुभफलं निरूपयन् वर्तमानकालीन एकः प्रसङ्गो दृग्गोचरीभवति ।
एकदा भारतीयसत्पुरुषाणां दर्शनस्य हेतोरागतवान् “पोलब्रन्टन' नामको वैदेशिकः । सर्वत्र दर्शनं कुर्वन् सन् स दक्षिणप्रदेशेऽरुणाचलगिरेः तटस्थिते आश्रमे रमणमहर्षेः पार्श्वं गतः । दर्शनं कृत्वा स्वं धन्य मन्वानस्स स्वस्थाने प्रत्यावर्तितः । तदा तेनैको दृष्टिविषः सर्पो दृष्टः । भीतो विह्वलीभूतश्च ।
1
तत्समक्षे स्थितः फटाटोपं विरच्य सर्पोऽपि । ततस्सर्पं ताडनार्थं दण्डं ग्रहीतुं स मनाग् प्रतिन्यवर्तत । तस्मिन् काले एव "रामैया" नामको योगी तत्राऽऽगतः ।
आगतं तं दृष्ट्वा स 'पोलब्रन्टनः ' उवाच - भो ! अस्ति सर्पोऽत्र, ततस्तत्रैव तिष्ठतु । स तु निर्भयत्वेन पुरतो गतः । तत्राऽऽगत्य तेन योगिना स्वकीयौ द्वौ हस्तौ ऊर्ध्वकृतौ ।
तदाऽऽश्चर्यमभूत् यद्, सर्पः स्वकीयां बृहज्जिह्वामुद्घटितमुखे इतस्ततोऽभ्राम्यत्, तथा क्रोधेन प्रज्वलितोऽभूत् । यद्यपि योगिनं प्रत्यागन्तुं न समर्थीभूतस्सर्पः।
अथ योगी स्वयं गतवानुपसर्पम् । सहसैव स्वशीर्षं योगिनः पादारविन्देऽनामितं भुजङ्गेन । योगिना सर्पपुच्छे शनैः हस्तः स्पृष्टः । तत्कालेऽपि अहिः जिह्वां स्ववदने इतस्ततोऽभ्रमत् । किन्तु न किमपि कर्तुं स शक्तिमानभूत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org