________________
३०
शान्तित्वेन समत्वरूपेण च परावृत्य सर्वेषां शातदायकेऽभवताम्।
बहवः प्रसङ्गाः तेषां पूज्यपादानां जीवने घटिताः यच्छ्रवणेन वयं सर्वेऽपि नतमस्तकाः स्याम । परंतु समर्पणस्य सर्वोपरित्वं दर्शयन्तं एकं प्रसङ्गं लिखामि।
गुरुभगवतां शासनसम्राजां क्षपायां किमप्यस्वास्थ्यं न भवेदिति विचार्य पूज्यपादाः तत्संस्तारकस्य निकटे एव स्नपन्ति स्म ते।।
एकदा शासनसम्राजो मध्यनिशि'उदय' एवमूचुः । "किं गुरुदेव !'' एवं वदन्तः नतमस्तकाः पूज्यपादास्तत्राऽगताः। तावति काले एव शासनसम्राभिः निद्रा प्राप्ता।
पूज्यपादाः तादृश्यां स्थितौ तत्रैवाऽस्थुः । तदा शीतकालः प्रावर्तत । पूज्यपादानां शरीरमपि उष्णमासीत् । एवं देहे प्रतिकूलेऽपि पूज्यपादाः तत्रैव पञ्चवादनपर्यन्तं स्थिताः ।
शासनसम्राजो जाग्रति । तत्रस्थितान् तान् पूज्यपादान् दृष्ट्वा तैः कथितं-उदय ! किमर्थमत्र उपस्थितोऽसि ?
पूज्यपादा आहुः - प्रभो ! भवदाज्ञायाः पालनार्थं स्थितोऽस्मि । शासनसम्राजः ऊचुः - कियत्कालादत्र स्थितोऽसि ! ? पूज्यपादैः प्रोक्तं - द्वादशवादनात्। शासनसम्राड्भिः गदितं - किं एवमेव !। पूज्यपादैः कथितं - आम्, गुरुदेव ! ?
शासनसम्राजो जगदुः - शरीरमुष्णमस्ति, प्रचण्डं शीतं वर्तते, तर्हि कथं देहरक्षणार्थं कम्बलं ग्रहीतुं न गतः !?
पूज्यपादैः व्याकृतं - प्रभो ! अयमात्मा, अयं देहः, एवं सर्वमपि भवदीयमेवाऽस्ति, ततो भवदाधिकारे एव मया स्थातव्यमित्यहमत्र स्थितोऽस्मि।
एतादृशी विशिष्टां सविनयभक्तिं निरीक्ष्य शासनसम्राजां मनोऽतीव प्रोल्लसित-मभूत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org