________________
(c)
समर्पणम् ।
सम्यग् रीत्याऽर्पणमिति समर्पणम् ।
स्वकीयस्य सर्वमपि गुरुचरणेऽर्पणमिति समर्पणम् ।
आत्मनः स्पृहां-इच्छां विस्मृत्य गुरुस्पृहाया अनुसरणमेव समर्पणम् । गुरोरस्तित्वेन सत्रा बाहयास्तित्वान्वितस्याऽऽत्मनस्तीव्र बुद्धि-रूप- महत्ताशक्तीत्यादिकस्यान्तरिकास्तित्वस्याऽपि मिलनमेव समर्पणम् ।
'अहं' इति पदस्य भाने नष्टे सत्येव यथार्थं समर्पणं प्राप्यते ।
'अहं' नास्ति एव परंतु गुरुः एव' एतादृशो बोधोऽपि समर्पणम् ।
एतादृग् समर्पणमेव गुरुकृपायाः प्राप्तौ अमोघं कारणमस्ति । अपरं च यदि गुरुकृपायाः प्राप्तिः भवेत् तहर्यन्यत् सर्वमपि प्राप्तमेव ज्ञेयम् ।
२९
वस्तुतः पूज्यपादाः पूर्णसमर्पिता आसन् स्वगुरुभगवति । अस्मिन् काले श्रीविजयोदयसूरीश्वर - श्रीनन्दनसूरीश्वराणां गुरु समर्पणं जगद्वन्द्यं विश्वप्रसिद्धं च कथ्यते ।
गुरुमुखभावान् ज्ञात्वा तथैव वर्तनम्, इङिगताकारेणैव गुरोः भावं संलक्ष्या-ऽनुसरणम्, इत्यादिक्रियाया दर्शनात् मनस्येवं भवति यद्, किं पूज्यपादैः श्रीउत्तराध्ययनस्य 'विनय' नामप्रथमाध्यययनमात्मसात् कृतं भवेत् ।
अपि च पूज्यपादानां परमां गुरुभक्तिं वीक्ष्य मनोवाञ्छितदायकस्य श्रीगौतमगुरोः स्मरणं भवति । साम्प्रतं तु श्रीगौतमगुरोः दर्शनं दुर्लभ, तथापि पूज्यपादानां दर्शनं कृत्वा “गौतमगुरोः दर्शनं कृतं " एवं सर्वे जना मन्यन्ते स्म ।
Jain Education International
सदा गुरुदेवश्रीशासनसम्राजां चरणे एव अतिष्ठन् ते । दीक्षादिनादारभ्य पूज्यपादा गुरुभगवत्श्रीशासनसम्राड्भ्यो दिनमेकमपि न वियुक्ता अभवन् । आश्चर्यं त्वेतद् यद्, गुरुभगवद्भिरपि न कदाप्यन्यत्र गन्तुं कथितम् । एवं वस्तुतस्तु शासनसम्राजां छायारूपा एव बभूवुः ते पूज्यपादाः । तत एव शासनसम्राजां प्रचण्डः प्रतापस्तेजश्च पूज्यपादानां जीवने
For Private & Personal Use Only
www.jainelibrary.org