________________
२६
येनाऽहङ्कार-धृष्टता-दम्भ-माया-संकुचिततादिदुर्गुणा उद्भवन्ति तद् ज्ञानत्वेन न कथयितुं शक्यम्, तत्तु केवलं ज्ञानाभास एव ।
न शास्त्राणामध्ययनं दुर्लभमस्ति। सर्वे जीवा ग्रन्थाभ्यासं कुर्वन्ति, अत्र न किमप्याश्चर्यम्, किन्त्वाश्चर्यं तु तदेव यद्, ये जीवा ग्रन्थानधीत्य तत्कथितस्य ज्ञानस्याऽऽलम्बनेनाऽऽत्मनः परिणतिं विशुद्धां कुर्वन्ति, स्वपरोभयोः कल्याणमपि च साधयन्ति । अपरं च एतादृशं ज्ञानमेव सत्यं ज्ञानम्।
तत एव 'स्वभावलाभसंस्कारकारणं ज्ञानं' एतद्वचनमनुसृत्य पूज्यपादाः ज्ञानप्राप्तौ संयमविकासे गुणवृद्धौ चैव सदोद्यमशीला' बभूवुः । किन्तु कदापि शरीरविकासे यशःप्रसारणे च नैव प्रयत्नः कृतस्तैः।
यदा शिष्या विनयादिगुणोपेताः स्युः तदा गुरुकृपा त्वरितमेव सफलीभवति । गुरुकृपैव मोक्षमूलम् । शिष्याणामात्मिकविकासे गुरुकृपैव प्रधानकारणमस्ति । तयाऽशक्यकार्यमपि शक्यं भवति।
अथ पूज्यपादैः स्वकीयेनाऽप्रतिमविनयगुणेन प्राप्ता गुरुकृपा । पूज्यपादानां सहजो ज्ञानावरणीयकर्मणः क्षयोपशमः तीव्र आसीत्, तेन सह गुरुकृपा मिलिता। अतो द्वयोः समागमात् पूज्यपादैरल्पेनैव कालेनाऽऽवश्यकः शास्त्राभ्यासः पूर्णीकृतः। गृहवासेऽपि यदा ते षोडशवर्षीया आसन् तदा पूज्यश्रमणश्रमणीसमुदायानध्यापयन्ति स्म।
दीक्षां गृहीत्वा तै : सार्धशतत्रयश्लोकप्रमाणं पाक्षिकसूत्रमेकस्मिन्नेव दिने कण्ठस्थं कृतम् । अहो ! दीक्षायाः केवलं वर्षत्रयपर्याये एव श्रीहरिभद्रसूरिकृतवृत्तिसमेतं श्रीआवश्यकसूत्रं स्वयमेव पठितं तैः।
पूज्यपादा जैनदर्शनवेत्तारस्तु आसन्नेव, किन्तु पञ्चाङ्गव्याकरण-वेदान्त-न्यायसाहित्य-काव्य-अलङ्कार-छन्दशास्त्र-वैद्यक ग्रन्थ-षड्दर्शन-ज्योतिष-शास्त्रशिल्पशास्त्रेषु सर्वाऽऽगम-सर्वशास्त्रेष्वपि च तेषां नैपुण्यं निराबाधं प्रवर्तते स्म । नास्त्येतादृशं किमपि शास्त्रं यत्तैः नावगाहितम् । अपि तु सकलशास्त्रस्य गूढं रहस्यमपि तेषां करामलकवत् हस्तगतमासीत्।
अस्मिन् शतके पूज्यपादैराद्यमेव बृहवृत्ति-लघुन्यासयुतं हैमव्याकरणं विशुद्धस्वरूपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org