________________
२७
संपादितम्। तैरेव महापुरुषैः श्रीहरिभद्रसूरीश्वराणां महोपाध्याय-श्रीयशोविजयवाचकानां च नैके ग्रन्था अपि संपादिताः । तथा जैनदर्शनस्याऽगम्यपदार्थ -सार्थसभर लोकप्रकाशादीनामाकरग्रन्थानां सरलो गुर्जरभाषायामनुवादोऽपि कृतः । तथैव स्वयमपि नैके ग्रन्था रचिताः । एवं ज्ञानक्षेत्रे पूज्यपादानामुपकारोऽविस्मरणीयोऽस्ति।
एवंभूते सत्यपि एतादृशामपि पूज्यपादानां निरभिमानतात्वनन्यैव । तैः स्वजीवने कदापि आत्मनः प्रख्यातिः न कृता, न कारिता च । तैः संपादितेषु ग्रन्थेषु कदाचिदेव स्वाभिधानस्योल्लेखो दृग्गोचरीभवति। ते आहः "एतत्सर्वं ज्ञानावरणीयकर्मणःक्षयोपशमार्थमेव कृतं, न मम प्रसिद्धये ।" अहो ! पूज्यपादानां निरभिमानता । तेषामेतत्कथनमस्मादृशेभ्यः साधुभ्यो वर्तमानकालीनपण्डितेभ्यश्च मूकप्रेरणां ददाति, यदि विवेकिनो जागृताश्च वयं भवेम ।
साम्प्रतं तु स्वनामरहितमेकमपि कार्यं न भवति। प्रसिद्धयर्थं सर्वे उन्मत्तीभूताः । एतत्तु आश्चर्यं यद्, कार्यं सामान्यं किन्तुं बृहती नामापेक्षा ! एतदेव सामान्य-विशिष्टपुरुषयोरन्तरम् ।
किञ्च-पूज्यपादानामध्यापनरुचिरप्यवर्णनीयाऽऽसीत्। जिनशासनस्याऽनेक-कार्येषु व्यस्तेषु सत्स्वपि प्रतिदिनं शिष्येभ्यः स्वयमेव वाचना ददुस्ते। कदाचित् कार्यव्यस्तत्वेन वाचनां न प्रदधुः तर्हि द्वितीयदिनेऽधिका वाचना तैः प्रदीयते स्म । शरीस्वास्थ्याभावेऽप्यवश्यमध्यापयन्ति स्म ते पूज्यपादाः ।
एकः प्रसङ्गः स्मर्यते -
एकदा पूज्यपादानां देहोऽस्वस्थ आसीत् । ततो वाचनार्थमागताः सर्वे शिष्याः तादृशं स्वास्थ्यं दृष्ट्वा प्रतिनिवृत्ताः, किन्तु प्रतिनिवर्तमानान् तान् निरीक्ष्य झटिति पूज्यपादाः सन्निपि तान् शिष्यानाह्वयन् । तत्काले शासनसम्राभिः पृष्टं-उदय ! किमस्ति ?
पूज्यपादैः कथितं प्रभो ! न किमपि । पश्चात् वाचनाऽपि दत्ता नित्यमिव । एवं पूज्यपादानामीदृशी अध्यापनरुचिरप्यलभ्याऽधुना।
(७)
स्वाध्यायरमणता स्वस्याऽध्ययन मिति स्वाध्यायः। स्वं-आत्मानं अधि-प्रति अयनं-गमनमिति स्वाध्यायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org