________________
२५
वैराग्यदृढता दीक्षायाः प्रथमदिनादेव मुनिश्रीउदयविजया देव-गुरु-धर्माराधनायां लीना अभवन् । सम्यग्दर्शन-ज्ञान-चारित्रस्य निर्मलां साधनां साधयितुं प्रयत्नवन्तोऽ भवन् । एवं गुरुभक्तौ ज्ञान-ध्यानोपासनायां चात्मनो देहभानमपि विस्मृतम्।
___ दीक्षाया अल्पकालेनैव तैः पूज्यपादैः कीद्दशी वैराग्यदृढता साधिता, तस्या एकः प्रसङ्गः -
अस्मदीयाश्चरित्रनायकाः पूज्यपादाः श्रीदशवैकालिसूत्रस्य योगोद्वहनं कुर्वन्त आसन्। स्वकीयज्येष्ठभ्रातुः गृहे शासनसम्राड्भिः साकं पूज्यपादा गोचरचर्यायां गताः। तदा ज्येष्ठभ्रात्रा कौटुम्बिकैश्च पूज्यपादान् गृहखण्डे प्रपूर्य कथितं- भवन्तो वसतिं गच्छन्तु, अधुनाऽस्माभिरस्मदीयभ्राता प्राप्तः । एतच्छुत्वा शासनसम्राजो ग्लानि-मनुभवन्तो वसतिं जग्मुः ।
_इतः, पूज्यपादा कायरूपेणाऽत्राऽऽसन्, किन्तु मनसा तु शासनसम्राजां सांनिध्ये एव; यतः सर्वस्वं गुरुचरणे अर्पितं तैः। ततः पूज्यपादाः तत्र स्थिता अभिग्रहं कृतवन्तो यद्, "यावत् शासनसम्राजां मुखदर्शनं न भवेत् तावत् मम चतुर्विधस्याऽऽहारस्य त्यागः" ।
सर्वैः कौटुम्बिकजनैः पूज्यपादान् विचलितुं कर्तुं नैके प्रयत्नाः कृताः। परंतु पूज्यपादास्तु शिखरीव निश्चला एवाऽऽसन्। दिनपर्यन्तं तत्रैव तथैव ध्यानावस्थायां स्थिताः।
अन्ते सर्वः स्वकीयोऽपराधः क्षान्तः । संयमार्थमनुमतिं दत्त्वोपाश्रयं गन्तुं मुक्ताश्च । सर्वमपि विशिष्टं महाजनानाम् ।
पूज्यपादानामीदृशी प्रकटां वैराग्यभावनां निरीक्ष्याऽतीव प्रसन्ना अभवन् शासन - सम्राजोऽपि।
(६)
अध्ययन-अध्यापनम्। येनाऽऽत्मनः सहजस्वभावः प्राप्यते तदेव ज्ञानम्। येन विनय-विवेक-निर्मलता-औदार्यादिगुणाः प्रकटयन्ति तदेव ज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org