SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विचलितुं पिताऽपि त्वरितमेव व्यापारेऽयुनक् । अद्यप्रभृति शासनसम्राजां समीपे गमनमपि तस्य निषिद्धम्। अहो ! मोहस्य चेष्टा ! अहो कर्मणां गतिः। मोहराजाऽतिदुष्टः, सर्वकर्मसु स एव बलिष्ठः । मोहो विवेकं विनाशयति, विवेकविकलो जनोऽन्धनिभः कथ्यते, ततः किं सारं ? किमसारं ? किं करणीयं? किमकरणीयं ? इत्यादि विवेको नष्टो भवति। अत्र पिता धर्मनिष्ठः श्रावक आसीत्, सदा साधुजनानां सेवाऽपि स करोत्येव; तथाऽपि "स्वकीयममत्वेन त्यागवैराग्यवासितशुद्धहृदयस्य सुपात्रस्य गृहे बन्धनं करणं नोचितम्, एतेन चारित्रमोहनीयं कर्म बध्यते,'' एवं जानन्नपि मोहवशात् स न पुत्राय दीक्षाग्रहणस्याऽनुमतिमयच्छत् । एवं सत्यपि न बालको विचलितोऽभवत् । एवं कियान् कालो व्यतीतः । अथ वैक्रमीये सोमरिपुग्रहरसा(१९६१)वर्षे पितुः निधनमभूत्। एतद्घटनया बालकस्य चित्तं संसारस्य नश्वरत्वं चिन्तयत् संसारसुखादधिकमुद्विग्नमभूत् । इतः जिनशासनस्याऽनुपमसेवां कुर्वन्तः शासनसम्राजः सपरिवारं श्रीस्थंभतीर्थे पुनः समवासरन् । अभीप्सितमेव वैद्येन कथितमिव स बालकस्तु आनन्दोल्लसितो-ऽभूत् । यथोचिताऽवसरे तेन बालकेन स्वकीयोऽद्यपर्यन्तो वृत्तान्तस्तथाऽत्मनो भावना च प्रदर्शिता गुरुभगवतामग्रे । मुक्तिसुखाभिकाङ्क्षी स बालकः शासनसम्राजो व्यजिज्ञपयत् च यत्, प्रभो ! मह्यं प्रव्रज्यां देहि ! मह्यं प्रव्रज्यां देहि ! शासनसम्राजोऽपि बालकस्य प्रव्रज्यायोग्यतां ज्ञात्वा "त्वया वैशाखशुक्लस्य पञ्चमीदिने श्रीमातरतीर्थ-मागन्तव्यम्'' एवमकथयत् । बालकोऽपि "तथाऽस्तु' एवमुक्त्वा गृहं गतवान्। अथ शुभदिने श्रीस्थंभनपार्श्वप्रभुं नन्नम्य श्रीमातरतीर्थस्य समीपस्थे देवाग्रामे शासनसम्राजां पुण्यनिश्रायामुपस्थितोऽभवत् स बालकः । ततो वैक्र मीये लोचनदर्शननन्दाब्ज(१९६२)वर्षे माधवसितपञ्चम्यां तिथौ प्रशस्तमुहूर्ते संसाराब्धितारिणी दीक्षां प्रतिपद्य शासनसम्राजामन्तेवास्यभूत्। गुरुभगवता' मुनिउदयविजय इत्यभिधानं कृतम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy