SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २१ यस्मिन नगरे राजिया-वाजियापारेख-तेजपालसंघपति-उदयकरणसंघपतिकविवरश्रीऋषभदासादयः सुश्रावका जाताः । यत्र कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिणो दीक्षाऽभूत् । यन्नगरं श्रीअभयदेवसूरि-श्रीसोमसुंदरसूरि-अकबरप्रतिबोधकजगद्गुरुश्रीहीरविजयसूरि-श्रीविजयसेनसूरिपुङ्गवप्रमुखाचार्यपरमपवित्रपादारविन्दैः पावनीभूतमासीत् । यत्र द्वादशलक्षवर्षाधिकचिरन्तनी कामितपूरणश्रीपार्श्वप्रभोः नयनरम्या प्रतिमा विराजते । यत्र प्रायोऽशीतिरभ्रं लिहभव्यजिनगृहाणि दीप्यन्ते तथा विद्वज्जनानामध्ययनायाऽ मूल्याऽऽगम-न्याय-ज्योतिष-व्याकरण-साहित्यादिग्रन्थगणैः सुशोभितानि ज्ञानमन्दिराणि च सन्ति । अधुना तु तन्नगरं खंभात इति नाम्ना प्रसिद्धमस्ति। तत्र च वसति स्म जिनेश्वरेष्वप्रतिमश्रद्धावान् गुरुजनेषु च परमप्रीतिधारकः श्रीछोटालालनामकः सुश्रावकः । तस्याऽऽसीत् भार्या प्रसन्नतायाः प्रतिकृतिरिव तथा दानशीलादिगुणालङ्कारान्विता श्रीपरसनदेवी। ''पुण्यवन्त उत्तमजीवा उत्तमक्षेत्रे एव जायन्ते'' श्रीस्थंभतीर्थे वैक्रमीये वेदयुगग्रहजैवातृक(१९४४)संवत्सरे तैषशुक्लस्य वदनेन्दु(११)तिथौ भोमवासरे प्रशस्तमुहूर्ते श्रीपरसनदेव्याः कु क्षे: जिनशासनपुष्करे कुवादिकुहेवाकतिमिरतिरस्कारकारकोऽजनिष्टैको बालकः।। अपूर्वतेजोभिः सुशोभितं ललाटं, प्रसन्नां सौम्यां च मुखमुद्रां तस्य निरीक्ष्य पितरौ अतीवाऽऽनन्दितौ आस्ताम्। तेषां मानसं हर्षोल्लासेन पूरितमंभूत्। सर्वे कौटुम्बिक-जनाश्चाऽपि तस्य बालकस्यैतादृशं ललाटं प्रेक्ष्याऽऽनन्दमनुभवन्तः परस्परमकथयन्-यद् एष बालको भविष्यकाले महापुरुषो भविष्यति। अथ शुभे दिने तस्य बालकस्य ‘उजमशी' (उद्यमसिंह) इत्यभिधानं कृतम्। तस्य द्वौ ज्येष्ठौ भ्रातरौ 'ठाकरशीभाई-मोहनभाई इत्याऽहौ, 'रतनलालः' इति नाम्ना लघीयोभ्राता, तथा 'रेवा' नाम्ना एका भगिन्याऽऽसन्। (२) शैशवकाल: मातापितरौ धर्मनिष्ठौ संस्कारिणौ चाऽऽस्ताम्। ततस्तयोः शुभसंस्काराः पुत्रेऽपि सहजं परिणताः । “यदि मातृहृदये शुभभावना भवेत् तयवश्यमेव सा बालकस्य मानसपटेऽविता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy