SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १७ ॥ २४॥ ॥ २५॥ ॥ २६॥ ॥ २७॥ त्रैलोक्यमण्डनेन च शिशुमुनिना परिवृतः स संस्थितवान्। चातुर्मास्यं महुवा-नगरे वर्षेऽत्र विज्ञप्त्या तत्प्रेरणया तस्य च निश्रायां मार्गदर्शनेनाऽपि। बहुसंघ-भूरिभव्यव्रजसाहाय्यात् सुलब्धधनः महुवासत्कः संघ कारितवान् मन्दिरं गुरुस्मृत्याम् । नव्यं भव्यं रम्यं गुरुप्रतिमामण्डितं सुभगम् तत्र च - श्रीगुरुजीवनपरिचय-कराणिशुभतैलचित्रफलकानि । संस्थापितानि निपुणै-श्चित्रकरैर्निर्मितानि तथा शून्य-शर (५०) प्रमिते श्रीनेमिगुरोः संवतीह चाऽश्वयुजि । मासे पर्वपवित्रे शुक्रे च धनत्रयोदशीदिवसे स्मृतिमन्दिरस्य तत्र च परमगुरोस्तातपादपूज्यस्य। स्वर्णरसित-पित्तलमय-मूर्तेर्विहिता प्रतिष्ठा च यावचन्द्रज्योत्स्ना संसारं सान्त्वयति निराकांक्षम्। विलसतु तावदियं गुरु-मूर्तिर्गुरुमन्दिरं च मधुपुर्याम् गुरुवर ! भवतो भक्त्या यद्यर्जितमल्पमपि मया सुकृतम्। तत्तेनाऽहं संयमशीलः स्यामेवमीहते शीलः नेमिगुरोः प्रीत्यास्पद-मासीत् श्रीनन्दनाह्वसूरीशः । तस्याऽन्तिषद् रचितवान् प्रशस्तिमेतां नु शीलेन्दुः || २८॥ ।। २९ ।। ॥ ३०॥ ॥ ३१॥ ||२२|| | सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ? | हैमवचनामृतम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy