________________
१७
॥ २४॥
॥ २५॥
॥ २६॥
॥ २७॥
त्रैलोक्यमण्डनेन च शिशुमुनिना परिवृतः स संस्थितवान्।
चातुर्मास्यं महुवा-नगरे वर्षेऽत्र विज्ञप्त्या तत्प्रेरणया तस्य च निश्रायां मार्गदर्शनेनाऽपि।
बहुसंघ-भूरिभव्यव्रजसाहाय्यात् सुलब्धधनः महुवासत्कः संघ कारितवान् मन्दिरं गुरुस्मृत्याम् ।
नव्यं भव्यं रम्यं गुरुप्रतिमामण्डितं सुभगम् तत्र च - श्रीगुरुजीवनपरिचय-कराणिशुभतैलचित्रफलकानि ।
संस्थापितानि निपुणै-श्चित्रकरैर्निर्मितानि तथा शून्य-शर (५०) प्रमिते श्रीनेमिगुरोः संवतीह चाऽश्वयुजि ।
मासे पर्वपवित्रे शुक्रे च धनत्रयोदशीदिवसे स्मृतिमन्दिरस्य तत्र च परमगुरोस्तातपादपूज्यस्य।
स्वर्णरसित-पित्तलमय-मूर्तेर्विहिता प्रतिष्ठा च यावचन्द्रज्योत्स्ना संसारं सान्त्वयति निराकांक्षम्।
विलसतु तावदियं गुरु-मूर्तिर्गुरुमन्दिरं च मधुपुर्याम् गुरुवर ! भवतो भक्त्या यद्यर्जितमल्पमपि मया सुकृतम्।
तत्तेनाऽहं संयमशीलः स्यामेवमीहते शीलः नेमिगुरोः प्रीत्यास्पद-मासीत् श्रीनन्दनाह्वसूरीशः ।
तस्याऽन्तिषद् रचितवान् प्रशस्तिमेतां नु शीलेन्दुः
|| २८॥
।। २९ ।।
॥ ३०॥
॥ ३१॥
||२२||
| सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ? |
हैमवचनामृतम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org