SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ || १२॥ ॥ १३॥ ॥ १४॥ || १५॥ || १६॥ ॥ १७॥ शासनमान्यः शासनसेवारसिकः समस्तगुणकलितः। ज्ञात्वा पूज्यैर्योग्यः सूरिपदे स्थापितः समुदा कृतयोगानुष्ठानः सुविहितसंविग्नमार्गगामी च। समभूत् स एव प्रथमोऽस्मिन् शतके सूरिशार्दूलः तदनु च - निजजीवने समग्रे जीवदयां शास्त्रसेवनं सम्यक् । तीर्थानामुद्धारं रक्षणमपि सर्वदा कृतवान् गीतार्थशिष्यनिकरं निर्मितवान् कुशलशिल्पिवत् स तथा। निर्मापितवान् विधिवत् सहस्त्रशो नूत्नजैनबिम्बानि किं बहुना?- बहुभूपप्रतिबोधक-मीक्षित्वां यं भवन्ति स्मृतिविषयाः। श्रीहीर-हेमप्रमुखाः सूरीशास्तेजसांनाथाः अपि च - शर-ख-ख-कर(२००५)मितवर्षे आश्विनमासेऽथ दीपपर्वदिने। महुवापुर्यां रात्रौ, समाधिमरणं स आप गुरुराजः तज्जन्मस्थाने जिन-भवनं श्रीदेवगुरुप्रसादाख्यम् । देहान्तिमभूमावपि चैत्यं शिखरोन्नतं माति अथ च - स्वर्गारोहणवर्षा-दर्धशताब्द्यत्र वैक्रमे जाता। शर-शर-पुष्कर-कर(२०५५)मित-वर्षे हर्षप्रकर्षप्रदा महुवावास्तव्येन श्रीसंघेनाऽत्र वत्सरे कृतम्। स्मृतिमन्दिरं च विविधा महोत्सवा निश्चिता बहवः ततश्च - श्रीनेमिसूरिपट्टे सूरिविज्ञाननामकस्तस्य। पट्टे कस्तूरातः सूरीशस्तत्पदे यशोभद्रः तत्पट्टे च शुभङ्कर-सूरिस्तत्पट्टभूषणं चास्ति। श्रीसूर्योदयसूरि-निर्मलतेजोभरितमूर्तिः तस्याऽऽज्ञया तदीयः शिष्यः श्रीशीलचन्द्रसूरीशः। मुनिविमल-रत्न-कल्याण-धर्मकीर्तीतिनामधरैः ॥ १८॥ ॥१९॥ || २०॥ || २१॥ ॥ २२॥ ॥ २३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy