________________
|| १२॥
॥ १३॥
॥ १४॥
|| १५॥
|| १६॥
॥ १७॥
शासनमान्यः शासनसेवारसिकः समस्तगुणकलितः।
ज्ञात्वा पूज्यैर्योग्यः सूरिपदे स्थापितः समुदा कृतयोगानुष्ठानः सुविहितसंविग्नमार्गगामी च।
समभूत् स एव प्रथमोऽस्मिन् शतके सूरिशार्दूलः तदनु च - निजजीवने समग्रे जीवदयां शास्त्रसेवनं सम्यक् ।
तीर्थानामुद्धारं रक्षणमपि सर्वदा कृतवान् गीतार्थशिष्यनिकरं निर्मितवान् कुशलशिल्पिवत् स तथा।
निर्मापितवान् विधिवत् सहस्त्रशो नूत्नजैनबिम्बानि किं बहुना?- बहुभूपप्रतिबोधक-मीक्षित्वां यं भवन्ति स्मृतिविषयाः।
श्रीहीर-हेमप्रमुखाः सूरीशास्तेजसांनाथाः अपि च - शर-ख-ख-कर(२००५)मितवर्षे आश्विनमासेऽथ दीपपर्वदिने।
महुवापुर्यां रात्रौ, समाधिमरणं स आप गुरुराजः तज्जन्मस्थाने जिन-भवनं श्रीदेवगुरुप्रसादाख्यम् ।
देहान्तिमभूमावपि चैत्यं शिखरोन्नतं माति अथ च - स्वर्गारोहणवर्षा-दर्धशताब्द्यत्र वैक्रमे जाता।
शर-शर-पुष्कर-कर(२०५५)मित-वर्षे हर्षप्रकर्षप्रदा महुवावास्तव्येन श्रीसंघेनाऽत्र वत्सरे कृतम्।
स्मृतिमन्दिरं च विविधा महोत्सवा निश्चिता बहवः ततश्च - श्रीनेमिसूरिपट्टे सूरिविज्ञाननामकस्तस्य।
पट्टे कस्तूरातः सूरीशस्तत्पदे यशोभद्रः तत्पट्टे च शुभङ्कर-सूरिस्तत्पट्टभूषणं चास्ति।
श्रीसूर्योदयसूरि-निर्मलतेजोभरितमूर्तिः तस्याऽऽज्ञया तदीयः शिष्यः श्रीशीलचन्द्रसूरीशः।
मुनिविमल-रत्न-कल्याण-धर्मकीर्तीतिनामधरैः
॥ १८॥
॥१९॥
|| २०॥
|| २१॥
॥ २२॥
॥ २३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org