SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ८ (मालिनी) (पृथ्वी) (पृथ्वी) (आर्या) (आर्या) (अनुष्टुप्) (अनुष्टुप्) (अनुष्टुप्) Jain Education International भविकमधुलिहोघैः सर्वदा सेव्यमानं, सुगुणगणसुवासाऽऽमोदिताऽशेषलोकम् । पदयुगमिव पद्मं नन्दनाख्यस्य सूरेरपि विकसनशीलं यत्सदा तत्प्रवन्दे शुचिः कलुष शाखिनां, जलधरः क्रुधग्नेरपि, हरिर्मदगिरेस्तथा, तृडुदधेरगस्त्यश्च यः । भवोदधिनिमज्जतां प्रवरयानपात्रं गुरुः, सनन्दनमुनीश्वरो भवतु नः श्रिये सर्वदा अनङ्क इव चन्दिरो गुरुरिवाऽथ मर्त्याङ्गभृद्, द्विपादिव च केसरी, निखिलकर्ममातङ्गभित् । सुतीर्थमिव जङ्गमं, भविकृताघनाशीह यः, स नन्दनमुनीश्वरो भवतु नः श्रिये सर्वदा तेषां सूरिचतुष्टय- समन्वितानां सभ (२७)मित साधूनाम् । पावननिश्रायां खलु, जातेष्टा सुप्रतिष्ठेयम् सोत्सवं सोल्लासं, प्रभूतधनसद्व्ययेन विहितेयम् । भव्य श्राद्धैः सूरी-श्वरनिश्रायां प्रतिष्ठाऽच्छा श्रेष्ठिश्रीफुलचन्द्राख्यः, श्राद्धश्रेष्ठ उदारधीः । प्रतोलिकायां तत्रैव, वास्तव्यः स्तव्यसद्गुणः जीर्णोद्धारात् समारभ्य, ह्या प्रतिष्ठोत्सवं मुदा । कृतवान्नु महायासं, जिनभक्त्येक प्रेरितः विहितोऽपि हि तेनाऽत्र, प्रभूतधनसद्वययः । तत्प्रेरितागतैः किञ्च, मोहमय्यादितः खलु For Private & Personal Use Only 1138 11 11 30 11 11 39 11 11 33 11 11 33 11 ॥ ३४ ॥ ॥ ३५ ॥ ( युगलम् ) ॥ ३६ ॥ www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy