________________
८
(मालिनी)
(पृथ्वी)
(पृथ्वी)
(आर्या)
(आर्या)
(अनुष्टुप्)
(अनुष्टुप्)
(अनुष्टुप्)
Jain Education International
भविकमधुलिहोघैः सर्वदा सेव्यमानं, सुगुणगणसुवासाऽऽमोदिताऽशेषलोकम् । पदयुगमिव पद्मं नन्दनाख्यस्य सूरेरपि विकसनशीलं यत्सदा तत्प्रवन्दे
शुचिः कलुष शाखिनां, जलधरः क्रुधग्नेरपि, हरिर्मदगिरेस्तथा, तृडुदधेरगस्त्यश्च यः । भवोदधिनिमज्जतां प्रवरयानपात्रं गुरुः, सनन्दनमुनीश्वरो भवतु नः श्रिये सर्वदा
अनङ्क इव चन्दिरो गुरुरिवाऽथ मर्त्याङ्गभृद्, द्विपादिव च केसरी, निखिलकर्ममातङ्गभित् । सुतीर्थमिव जङ्गमं, भविकृताघनाशीह यः, स नन्दनमुनीश्वरो भवतु नः श्रिये सर्वदा
तेषां सूरिचतुष्टय- समन्वितानां सभ (२७)मित साधूनाम् । पावननिश्रायां खलु, जातेष्टा सुप्रतिष्ठेयम्
सोत्सवं सोल्लासं, प्रभूतधनसद्व्ययेन विहितेयम् । भव्य श्राद्धैः सूरी-श्वरनिश्रायां प्रतिष्ठाऽच्छा
श्रेष्ठिश्रीफुलचन्द्राख्यः, श्राद्धश्रेष्ठ उदारधीः । प्रतोलिकायां तत्रैव, वास्तव्यः स्तव्यसद्गुणः
जीर्णोद्धारात् समारभ्य, ह्या प्रतिष्ठोत्सवं मुदा । कृतवान्नु महायासं, जिनभक्त्येक प्रेरितः
विहितोऽपि हि तेनाऽत्र, प्रभूतधनसद्वययः । तत्प्रेरितागतैः किञ्च, मोहमय्यादितः खलु
For Private & Personal Use Only
1138 11
11 30 11
11 39 11
11 33 11
11 33 11
॥ ३४ ॥
॥ ३५ ॥
( युगलम् )
॥ ३६ ॥
www.jainelibrary.org