________________
(शार्दूलविक्रीडितम्) यः श्रीमज्जिनशासनाम्बरतले हंसायते दीप्तिमान्, धीमन्मानसमानसे गुणशुचिर्हंसायते चाऽपि यः । यः सद्ग्रन्थसमूहमाग्रथितवान् निर्ग्रन्थराजो महान्, स श्रीनन्दनसूरिराजसुगुरुः स्याद्भूयसे श्रेयसे
(शार्दूलविक्रीडितम्) एकोऽहं भुवनेऽमृतस्य निलयस्तेजोनिधानं तथा, प्राण्याह्लादकरोऽप्यहं, शशधरेत्थं माऽभिमानं कृथाः । यत्त्वतोऽप्यधिकः कलङ्करहितो जेजीयते भूतले,
वाचं न्यक्कृतसत्सुधां परिधरन् श्रीनन्दनः सूरिराट्
(पञ्चचामरम् )
(वंशस्थं)
(शालिनी)
सदा प्रसन्नमानसं त्रिशल्यशल्यसन्निभं, सुमेधसंगतैनसं महौजसं सचेतसम् । सुशिष्यवृन्दवन्दितं, गिरेव चन्दनं तथा, प्रभूतभूतनन्दनं नमामि सूरिनन्दनम्
(द्रुतविलम्बितम्) बुधजनालिसभाजनभाजनं विहितशास्त्रमहोदधिमज्जनम् । कृतकुदोषनिशाचरतर्जनं, भविकरं प्रणतो गुरुनन्दनम्
Jain Education International
यदीयसद्दर्शनमात्रतो व्यथा, गता हि भीतेव शरीरिणां द्रुतम् । किमाकृतिं शान्तरसो धरँश्च यः, सनन्दनः सूरिरिहास्तु मे श्रिये
श्लोकोऽप्येको वर्ण्यते नैव यस्य, नैकैः श्लोकैः पण्डितौघेन लोके । दीव्यत्तेजोराजमानप्रभावः, सूरीशः स श्रेयसे नन्दनः स्तात्
For Private & Personal Use Only
11 33 11
॥ २४ ॥
॥ २५ ॥
॥ २६॥
॥ २७ ॥
11 26 11
७
www.jainelibrary.org