SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (शार्दूलविक्रीडितम्) यः श्रीमज्जिनशासनाम्बरतले हंसायते दीप्तिमान्, धीमन्मानसमानसे गुणशुचिर्हंसायते चाऽपि यः । यः सद्ग्रन्थसमूहमाग्रथितवान् निर्ग्रन्थराजो महान्, स श्रीनन्दनसूरिराजसुगुरुः स्याद्भूयसे श्रेयसे (शार्दूलविक्रीडितम्) एकोऽहं भुवनेऽमृतस्य निलयस्तेजोनिधानं तथा, प्राण्याह्लादकरोऽप्यहं, शशधरेत्थं माऽभिमानं कृथाः । यत्त्वतोऽप्यधिकः कलङ्करहितो जेजीयते भूतले, वाचं न्यक्कृतसत्सुधां परिधरन् श्रीनन्दनः सूरिराट् (पञ्चचामरम् ) (वंशस्थं) (शालिनी) सदा प्रसन्नमानसं त्रिशल्यशल्यसन्निभं, सुमेधसंगतैनसं महौजसं सचेतसम् । सुशिष्यवृन्दवन्दितं, गिरेव चन्दनं तथा, प्रभूतभूतनन्दनं नमामि सूरिनन्दनम् (द्रुतविलम्बितम्) बुधजनालिसभाजनभाजनं विहितशास्त्रमहोदधिमज्जनम् । कृतकुदोषनिशाचरतर्जनं, भविकरं प्रणतो गुरुनन्दनम् Jain Education International यदीयसद्दर्शनमात्रतो व्यथा, गता हि भीतेव शरीरिणां द्रुतम् । किमाकृतिं शान्तरसो धरँश्च यः, सनन्दनः सूरिरिहास्तु मे श्रिये श्लोकोऽप्येको वर्ण्यते नैव यस्य, नैकैः श्लोकैः पण्डितौघेन लोके । दीव्यत्तेजोराजमानप्रभावः, सूरीशः स श्रेयसे नन्दनः स्तात् For Private & Personal Use Only 11 33 11 ॥ २४ ॥ ॥ २५ ॥ ॥ २६॥ ॥ २७ ॥ 11 26 11 ७ www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy