SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ (पृथ्वी) रसेक्षणनभोऽयन(२०२६)प्रमितकेऽत्र संवत्सरे सहोधवलपक्षके जयकरे हि षष्ठीदिने। इमाः सकलमूर्तयो विहितभव्यहृत्स्फूर्तयो लसन्ति सुप्रतिष्ठिता जिनगृहेऽत्र भव्यैर्मुदा ॥ १७॥ (वंशस्थविलम्) बभूवुराचार्यवरास्तपस्विनः, पुरा जगचन्द्रसुनामचञ्चवः । गतः प्रसिद्धिं 'तप'संज्ञकस्ततस्ततोऽच्छगच्छो जगतीह चन्द्रवत् ॥ १८॥ (शिखरिणी) गणेऽस्मिन् संजातो विशदधिषणः सद्गुणचणः बहुक्षोणीपालप्रणतचरणः शुद्धचरणः। सुतीर्थेऽस्मिन् जैने दिनमणिरिव व्योमसदृशे, यतीनः सूरीशः समसमयविन्नेमिविजयः ॥ १९॥ (आर्या) तत्पट्टधरः पूज्यो-ऽमेयगुणः सर्वदा सदयहृदयः। संप्रति धुर्यस्तीर्थे, विजयोदयसूरिराड् जयति ॥ २०॥ (अनुष्टुप्) तस्य पट्टधरः सूरेः,श्रीलनन्दनसूरिराट् । सर्वदा शर्मदः पूज्यो जयति यतिपुङ्गवः ॥ २१॥ (शार्दूलविक्रीडितम्) योऽनन्तस्थिततारकौघगणनां धीरो विधत्ते जनः, संजाता जिनपा इयन्त इति यो जानाति चाऽद्यावधि। ज्ञाता येन च रोहणाचलमणीसंख्या सुसंख्यावता, श्रीमन्नन्दनसूरिणो गणयितुं शङ्के गुणान् स क्षमः ||२२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy