________________
(पृथ्वी)
रसेक्षणनभोऽयन(२०२६)प्रमितकेऽत्र संवत्सरे सहोधवलपक्षके जयकरे हि षष्ठीदिने। इमाः सकलमूर्तयो विहितभव्यहृत्स्फूर्तयो लसन्ति सुप्रतिष्ठिता जिनगृहेऽत्र भव्यैर्मुदा
॥ १७॥
(वंशस्थविलम्) बभूवुराचार्यवरास्तपस्विनः,
पुरा जगचन्द्रसुनामचञ्चवः । गतः प्रसिद्धिं 'तप'संज्ञकस्ततस्ततोऽच्छगच्छो जगतीह चन्द्रवत्
॥ १८॥
(शिखरिणी)
गणेऽस्मिन् संजातो विशदधिषणः सद्गुणचणः बहुक्षोणीपालप्रणतचरणः शुद्धचरणः। सुतीर्थेऽस्मिन् जैने दिनमणिरिव व्योमसदृशे, यतीनः सूरीशः समसमयविन्नेमिविजयः
॥ १९॥
(आर्या)
तत्पट्टधरः पूज्यो-ऽमेयगुणः सर्वदा सदयहृदयः। संप्रति धुर्यस्तीर्थे, विजयोदयसूरिराड् जयति
॥ २०॥
(अनुष्टुप्)
तस्य पट्टधरः सूरेः,श्रीलनन्दनसूरिराट् । सर्वदा शर्मदः पूज्यो जयति यतिपुङ्गवः
॥ २१॥
(शार्दूलविक्रीडितम्) योऽनन्तस्थिततारकौघगणनां धीरो विधत्ते जनः,
संजाता जिनपा इयन्त इति यो जानाति चाऽद्यावधि। ज्ञाता येन च रोहणाचलमणीसंख्या सुसंख्यावता, श्रीमन्नन्दनसूरिणो गणयितुं शङ्के गुणान् स क्षमः
||२२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org