________________
दुन्दुभिः।
(वैतालीयम)
त्वयि भक्तिभरान्वितैः सुरै - र्विहितो दुन्दुभिनाद एष नः। विमलाशय ! नाशयत्विहाऽष्टविधं मंक्षु प्रमादविद्विषम्
॥ ११॥
छत्रत्रयम्। (वसन्ततिलका) रत्नत्रयं किमिव मूर्तिमदेतदस्ति.
छत्रत्रयं विशददिव्यमयूखधाम ! मूर्ध्नि स्थितं त्रिविधतापहरं नराणां, यस्य, प्रणौमि विमलं विमलं जिनं तम्
।। १२॥
(अनुष्टुप)
अत्यद्भुतप्रभावेन,भाविताशेषभूतलम् । कृपाकल्पद्रुमं भक्त्या,नमामो विमलं जिनम्
|| १३||
(आर्या)
आचार्यधर्ममूर्ति-सूरीन्द्ररचलगणविहायोऽङ्कः । विहिताऽञ्जनशलाका,प्रतिमा विमलप्रभोः पूर्वम्
॥ १४॥
(आर्या)
अन्याश्चाऽपि चतुर्दश, प्रतिमाः काश्चिन्नवाश्चै प्रत्नाश्च । अहम्मदावादपुरे, लालाभाईप्रतोलिकामध्ये
॥ १५॥
(आर्या)
आमूलं जीर्णोद्धत-जिनालये विमलनाथजिनराजः। राजन्ति भव्य राजि-सुपूजिता इह प्रमोदप्रदाः ।। || १६ ॥
(त्रिभिर्विशेषकम्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org