SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (वसन्ततिलका) पुष्पवर्षणम्। देव ! त्वदीयसमवासरणाचलायामस्वप्नवर्षितमनोरमपुष्पराशेः । भूयादपायसुरभीतरवासराशिनाशी नृणां विमलनाथ ! विभो ! सुगन्धः ॥६॥ (हरिणी) दिव्यध्वनिः। प्रलयजलभृद्ध्वानन्यक्कृद्विराजति सद्ध्वनिस्समवसरणे दिव्यो भव्यो विभो ! तव मञ्जुले। सकलभविकस्फारागार ! द्रुतं विमलप्रभो !, दुरितदनुजस्तं च श्रुत्वा प्रगच्छति दूरतः ॥७॥ (आर्या) चामरम्। धवलिमपरास्तशशधर- किरणाभ्यां चारुचामरवराभ्याम् । अनिशं वीज्यमानो ददातु न : शं विमलजिनराट् ॥८ ॥ (आर्या) सिंहासनम्। नानारत्नमणीगण-विभूषिते भासुरे सुरेशकृते। सिंहासन उपविष्टः,पुनातु नो विमलनाथजिनः || ९|| (आर्या) भामण्डलम्। नमदाखण्डलमण्डल ! दृष्ट्वा भामण्डलं तवोर्जस्वि। मिहिरं स्मरन्ति भव्या ध्वस्तध्वान्तं प्रकाशकरम् । ॥ १०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy