________________
श्रीविमलनाथप्रासादप्रतिष्ठाप्रशस्तिः
-विजयशीलचन्द्रसूरिः
(अनुष्टुप)
प्रस्तुत्य स्तुत्यचरणं, स्तुतं भूरिधरेश्वरैः । कुर्वे शस्तिं प्रतिष्ठाया नेमिसूरीश्वरं गुरुम्
॥ १॥
(वसन्ततिलका) स्वस्तिश्रियां गृहमुदारमुदां निवासः
पीयूषपेशलसुकोमलवाग्विलासः । दूरीकृताघप्रसरः सुरसेव्यपादो भव्याय भव्यभविनां विमलप्रभुः स्तात्
॥२
॥
(वसन्ततिलका)
यत्पाद पद्मयमलं विमलं विहारकाले सुकोमलसुपर्वकृतोत्पलेषु । संतिष्ठते नवसु हेममयेषु, भक्त्या वन्दे मुदाकरमहं विमलप्रभुं तम्
॥३॥
(शार्दूलविक्रीडितम्) केषांचिद् हृदयं रमाप्रियधवे लग्नं सदा माधवे,
केषांचिद् सजरे विधौ, च कियतां रूपेण रुद्रे शिवे । गुञ्जद्भव्यमधुव्रतौघनलिन ! प्रध्वस्तदोष ! प्रभो ! ह्यस्माकं तु निसर्गसुन्दर ! चिराचेतो निमग्नं त्वयि
॥ ४
॥
(वसन्ततिलका)
अशोकवृक्षः। दृष्ट्वा प्रयाति भविनां यमशेषशोको दूरे द्रुतं हि समवासृतिसंस्थितं, सः। पायात्सदा विमलनाथविभोरशोंकशाखी जरामृतिजनुर्भवतो मनुष्यान्
॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org