SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीविमलनाथप्रासादप्रतिष्ठाप्रशस्तिः -विजयशीलचन्द्रसूरिः (अनुष्टुप) प्रस्तुत्य स्तुत्यचरणं, स्तुतं भूरिधरेश्वरैः । कुर्वे शस्तिं प्रतिष्ठाया नेमिसूरीश्वरं गुरुम् ॥ १॥ (वसन्ततिलका) स्वस्तिश्रियां गृहमुदारमुदां निवासः पीयूषपेशलसुकोमलवाग्विलासः । दूरीकृताघप्रसरः सुरसेव्यपादो भव्याय भव्यभविनां विमलप्रभुः स्तात् ॥२ ॥ (वसन्ततिलका) यत्पाद पद्मयमलं विमलं विहारकाले सुकोमलसुपर्वकृतोत्पलेषु । संतिष्ठते नवसु हेममयेषु, भक्त्या वन्दे मुदाकरमहं विमलप्रभुं तम् ॥३॥ (शार्दूलविक्रीडितम्) केषांचिद् हृदयं रमाप्रियधवे लग्नं सदा माधवे, केषांचिद् सजरे विधौ, च कियतां रूपेण रुद्रे शिवे । गुञ्जद्भव्यमधुव्रतौघनलिन ! प्रध्वस्तदोष ! प्रभो ! ह्यस्माकं तु निसर्गसुन्दर ! चिराचेतो निमग्नं त्वयि ॥ ४ ॥ (वसन्ततिलका) अशोकवृक्षः। दृष्ट्वा प्रयाति भविनां यमशेषशोको दूरे द्रुतं हि समवासृतिसंस्थितं, सः। पायात्सदा विमलनाथविभोरशोंकशाखी जरामृतिजनुर्भवतो मनुष्यान् ॥ ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy