SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (अनुष्टुप) (अनुष्टुप्) (अनुष्टुप्) (अनुष्टुप्) (अनुष्टुप्) (आर्या) Jain Education International अनेकैः श्रेष्ठिवर्यै र्हि, विहितो हितकारकः । व्ययोऽनल्पधनस्याऽत्र, प्रतिष्ठाया महोत्सवे प्रतोलिकायां वास्तव्यैर्जनैः सङ्घगतैः खलु । सोल्लासं हि यथाशक्ति, विहितो धनसद्व्ययः श्रीमतः फुलचन्द्रस्य, श्रेष्ठिनो निःस्पृहस्य च । संविज्ञाय तमायासं, जिनभक्तिकृते कृतम् श्री सङ्केन कृतज्ञेन, प्रतिष्ठानन्तरं खलु । द्वारोद्धारार्थमादिष्टः, ससम्मानं स एव हि प्रतिष्ठामिषतो भद्रै-र्जिनभक्तिपरैर्नरैः । ध्रुवं कृता प्रतिष्ठा हि भव्यत्वस्य निजात्मनि यावत्कालं सिद्धा, वर्तन्ते रम्यमुक्तिहर्म्ये हि । तावदियं सुप्रतिष्ठा, नन्दतु भव्यौघशकंर्त्री श्रीनन्दनसूरीश्वर - निश्रायां श्रेयसा च मिश्रायाम् । पन्न्यासपदालङ्कृत- सूर्योदयविजयगणिराजाम् विनीतशिष्यलवेन, शीलादिमचन्द्रनामकेनेयम् । दृष्ट प्रतिष्ठा विधिना, श्रीमद्राजाभिधे नगरे तत्रैवाब्दे सहसि, पौषदशम्यां नु प्रापिता पूर्तिम् । शस्तिर्गुरुवर शिष्ट्या, वर्धितदिष्टा प्रतिष्ठाया ॥ प्रशस्तिरियं समाप्तिमभजत् ॥ For Private & Personal Use Only 11 30 11 ( युग्मम्) ॥ ३८ ॥ ॥ ३९ ॥ ॥ ४० ॥ (युगलम् ) ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ ॥ ४४ ॥ ॥४५ ॥ (त्रिभिर्विशेषकम् ) ९ www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy