________________
(अनुष्टुप)
(अनुष्टुप्)
(अनुष्टुप्)
(अनुष्टुप्)
(अनुष्टुप्)
(आर्या)
Jain Education International
अनेकैः श्रेष्ठिवर्यै र्हि, विहितो हितकारकः । व्ययोऽनल्पधनस्याऽत्र, प्रतिष्ठाया महोत्सवे
प्रतोलिकायां वास्तव्यैर्जनैः सङ्घगतैः खलु । सोल्लासं हि यथाशक्ति, विहितो धनसद्व्ययः
श्रीमतः फुलचन्द्रस्य, श्रेष्ठिनो निःस्पृहस्य च । संविज्ञाय तमायासं, जिनभक्तिकृते कृतम्
श्री सङ्केन कृतज्ञेन, प्रतिष्ठानन्तरं खलु । द्वारोद्धारार्थमादिष्टः, ससम्मानं स एव हि
प्रतिष्ठामिषतो भद्रै-र्जिनभक्तिपरैर्नरैः । ध्रुवं कृता प्रतिष्ठा हि भव्यत्वस्य निजात्मनि
यावत्कालं सिद्धा, वर्तन्ते रम्यमुक्तिहर्म्ये हि । तावदियं सुप्रतिष्ठा, नन्दतु भव्यौघशकंर्त्री
श्रीनन्दनसूरीश्वर - निश्रायां श्रेयसा च मिश्रायाम् । पन्न्यासपदालङ्कृत- सूर्योदयविजयगणिराजाम्
विनीतशिष्यलवेन, शीलादिमचन्द्रनामकेनेयम् ।
दृष्ट प्रतिष्ठा विधिना, श्रीमद्राजाभिधे नगरे तत्रैवाब्दे सहसि, पौषदशम्यां नु प्रापिता पूर्तिम् । शस्तिर्गुरुवर शिष्ट्या, वर्धितदिष्टा प्रतिष्ठाया
॥ प्रशस्तिरियं समाप्तिमभजत् ॥
For Private & Personal Use Only
11 30 11
( युग्मम्)
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
(युगलम् )
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥४५ ॥
(त्रिभिर्विशेषकम् )
९
www.jainelibrary.org