SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ नन्दनवनकल्पतरु: २...... - - % 3D - अवमाणजणअं वयणं सोऊण 'गोहिलवाड' पएसस्स सागरवरगंभीरेण तेण रण्णा इत्थीइ समीवं गमिअ वजरिअं - बहिणि ! तुमं विस्सामेज्जसु, अहं एअं हलं गहामि । तओ हले सयमेअ राया जुत्तो हविओ। पुणो वि हलं चलिअं। अह चारणइत्थीअ चक्खूहिन्तो अस्सुहारा वहिआ। मह भाया दिघाउसो भवउ, एअं मंगलवयणं कहि। खणेण राईणो सेवआ अन्नं रिसहं नेऊण आगआ । तओ हलेण सह सो रिसहो जुत्तो। तत्थ दो हिंतो को वि न वदइ । राया तु अप्पाणं गओ । पच्छा करिसओण जाणिअं - न अन्नो को वि एसो पुरिसो, णवरं एसो तु 'गोहिलवाड' पएसस्स अहिवई ‘देपाणदे' नामओ अम्ह सामी अहेसि । जुग्गसमये धने हिं खितं भरिअं । तत्थ एगं अच्छरिअं भूअं । जम्मि जम्मि ठाणे राया गमिओ तम्मि तम्मि ठाणे मुत्ताफलाई उप्पन्नाइं । झटिति रायस्स सहामज्झे गओ मुत्ताफलाण थालं भरिऊण करिसओ । थालं धरिऊण तेण किसीवलेण साहिअं- ‘महाराय ! जइ अहं जाणेज तया सव्वम्मि खित्ते तुमं चलावेज्जसु' । ___अईव आणन्देण रण्णा बोल्लिअं - भो ! तुह खित्ते एआणि मुत्ताफलाइं जायाइं । तेसु तुम्ह च्चिअ अहिगारोऽत्थि । तत्तो तुमं चेअ एआणि मुत्ताफलाई नेज्जसु, अहं मंगलत्थं एगं मुत्ताफलं गहामि । सारो- सव्वया सज्जणा जणाणं सुकज्जं च्चेअ करेन्ति अन्नेसिं दुहं दूरीकुणेन्ति, दुहीणं अस्सूई लुंछन्ति, तहा तेसिं दुहिजणाणं संतत्तं हिययं सीअलीकुणेइरे । दुजणा - निगुणजणा तु के सिमवि सुकजं न करेन्ते, णवरं अन्नेसिं चित्तेणावि सुहं न अहिकंखेंति। नाणं नियमग्गहणं नवकारो नयरुई य निट्ठा य। पंच न-विभूसियाणं न दुल्लहा सुग्गई लोए ।। - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy