________________
नन्दनवनकल्पतरु: २......
-
-
% 3D
-
अवमाणजणअं वयणं सोऊण 'गोहिलवाड' पएसस्स सागरवरगंभीरेण तेण रण्णा इत्थीइ समीवं गमिअ वजरिअं - बहिणि ! तुमं विस्सामेज्जसु, अहं एअं हलं गहामि । तओ हले सयमेअ राया जुत्तो हविओ। पुणो वि हलं चलिअं।
अह चारणइत्थीअ चक्खूहिन्तो अस्सुहारा वहिआ। मह भाया दिघाउसो भवउ, एअं मंगलवयणं कहि।
खणेण राईणो सेवआ अन्नं रिसहं नेऊण आगआ । तओ हलेण सह सो रिसहो जुत्तो।
तत्थ दो हिंतो को वि न वदइ । राया तु अप्पाणं गओ । पच्छा करिसओण जाणिअं - न अन्नो को वि एसो पुरिसो, णवरं एसो तु 'गोहिलवाड' पएसस्स अहिवई ‘देपाणदे' नामओ अम्ह सामी अहेसि ।
जुग्गसमये धने हिं खितं भरिअं । तत्थ एगं अच्छरिअं भूअं । जम्मि जम्मि ठाणे राया गमिओ तम्मि तम्मि ठाणे मुत्ताफलाई उप्पन्नाइं । झटिति रायस्स सहामज्झे गओ मुत्ताफलाण थालं भरिऊण करिसओ । थालं धरिऊण तेण किसीवलेण साहिअं- ‘महाराय ! जइ अहं जाणेज तया सव्वम्मि खित्ते तुमं चलावेज्जसु' । ___अईव आणन्देण रण्णा बोल्लिअं - भो ! तुह खित्ते एआणि मुत्ताफलाइं जायाइं । तेसु तुम्ह च्चिअ अहिगारोऽत्थि । तत्तो तुमं चेअ एआणि मुत्ताफलाई नेज्जसु, अहं मंगलत्थं एगं मुत्ताफलं गहामि ।
सारो- सव्वया सज्जणा जणाणं सुकज्जं च्चेअ करेन्ति अन्नेसिं दुहं दूरीकुणेन्ति, दुहीणं अस्सूई लुंछन्ति, तहा तेसिं दुहिजणाणं संतत्तं हिययं सीअलीकुणेइरे ।
दुजणा - निगुणजणा तु के सिमवि सुकजं न करेन्ते, णवरं अन्नेसिं चित्तेणावि सुहं न अहिकंखेंति।
नाणं नियमग्गहणं नवकारो नयरुई य निट्ठा य। पंच न-विभूसियाणं न दुल्लहा सुग्गई लोए ।।
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org