________________
......नन्दनवनकल्पतरुः २.....
-
-
। कहा [परदुहभंजणो 'देपाणदे' राया
-मुनिधर्मकीर्तिविजयः आसि उम्मत्तीभूआ आसाढमासस्स पढमवुटिंछ पाविअ पुढवी । निरसखित्तेसु करिसओहिं ववणस्स आरंभो कओ।
एगया 'गोहिलवाड'पएसस्स 'देपाणदे'नामओ अहिवई अप्पपयं पेच्छिऊण करिसआणं समीवं गओ। आकिण्णीभूआ पंकेहिं सव्वा धरणी। अईव दुहं सहिअ खित्तं एगं तेण रण्णा पत्तं ।
तेण तया अच्छेरं दिळें । एगेणं किसीवलेण हलं वहिअं। तम्मि हले एगेण रिसहेण सह एगा इत्थी जुत्ता अहेसि । एअं विइत्तं कजं दरिसिअ दयालुराईणो हिययं दुहेण भरिअं । सो चिंतेइ - मह पआअ एरिसी ठिई ? एतस्स समीवं नत्थि अन्नो रिसहो वि।
झगिति राया तस्स करिसअस्स आसण्णं गओ। तेण रण्णा सो किसीवलो आहूयो । न तेण करिसएण सुअं, सो तु वपणं कुव्वन्तो रिसहं इत्थिं च ताडन्तो अहेसि। ___ समीवं आगमिअ रण्णा कहिअं - मित्त ! खणं चिढेज, अहुणा चिअ आगच्छइ अन्नो रिसहो।
करिसओण वुत्तं - अहुणा नत्थि मह समओ, मज्झ वपणकज्जं विलंबीअइ। पुणरवि रण्णा उत्तं - मित्त ! चिठेज । जया गव्विळेण करिसओण कहिअं - को तुमं ? तुवं कज्जरहिओ, अहं तु कजररत्तो। अम्ह हलं तु एअमेअ चलिहिइ।
तस्स कठोरं वचनं सोऊण राया गिलाणीभूओ। तहावि साहसत्तणेण रण्णा पुच्छिअं - को तुं? का जाई तुह ?
तया रुक्खसरेण किसीवलेणं जम्पिअं - अहं चारणो म्हि, अम्हो एअं खित्तमत्थि, एअं हलमवि मह अत्थि, तत्तो हलं तु एअमेअ चलिहिइ । जइ तुमं कलिजुगस्स परदुहभंजणो विक्कमो राया भवेज तो एअं हलं गेण्हेज, अन्नहा अन्नत्थ गच्छेज्ज ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org