SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... अभीप्सितं मे नहि किश्चिदस्ति प्रभो ! ऽवशिष्टं तव दर्शनेन । मनः परां तृप्तिमितं कृपालो ! भूयात्सदैव स्थितिरीदृशी मे ।।५।। गतो विकारो गत एव मोहो गतः प्रमादोऽपि यतो ध्रुवं मे। त्वदीयतद्दर्शनमस्तु देव ! स्वप्ने तथा जागरणे सदैव ॥६॥ स्वीकारमुक्तां प्रतिकारमुक्तां प्रसादयुक्तां च विषादमुक्ताम् । स्वभावशुद्धां, न च मोहरुद्रां योगीन्द्र ! वन्दे तव योगमुद्राम् ॥७॥ अहोऽद्भुतं रूपमवेक्ष्य नित्य मीहे हि यस्यांह्रिको निवासम् । झरं कृपायाः शुचिहृद्यभावै रानौमि नागेश्वरपार्श्वनाथम् ॥८॥ NOD - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy