SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २...... - RA प सनसमाइगुणस्तुतिौडाम (आर्यावृत्तम्) -पूज्याचार्य श्री विजयदेवसूरीश्वरशिष्यः श्रीविजयहेमचन्द्रसूरिः ॥ जिनशासनसाम्राज्यं, सम्राडिव यः शशास नैपुण्यात् । तीर्थोद्धारैकरतो, जयति स विजयादिनेमिगुरुः ॥१॥ नेमिर्जयतादूर्व्या, कदम्बमुखनैकतीर्थसंस्कर्ता । आबालब्रह्मधरो, नरपतिनतपादपद्मयुगः ॥२॥ श्रीवृद्धिचन्द्रगुरुवर - पादाम्बुजसेवनाप्तसद्बोधः । अध्यैष्ट तत्कृपातः, कालेऽल्पे बहूनि शास्त्राणि ॥३॥ शब्द-न्यायादिशास्त्र - वैदुष्यभृतैर्यदीयशिष्यगणैः। रचितान् विविधान् ग्रन्थान्, दृष्ट्वा कः प्रीणयनैव ॥४॥ शिष्य-प्रशिष्यवर्गः, स्वाध्याय-तपसि निरन्तरोद्युत्कैः। ग्रह-तारागणमध्ये, भाति स्म चन्द्र इवाऽनन्यः ।।५।। सकृदपि यद्व्याख्यानं, श्रुत्वा खलु सिंहगर्जनातुल्यम् । अश्मसदृशहृदया अपि, न हि बोधमवाप्नुयुः के के? ॥६॥ श्रीकापरडातीर्थं, राणकपुर - शेरिसादितीर्थं च । यस्योपदेशादजनि, जीर्णोद्धारेण नव्यतरम् ॥७॥ श्रीमन्माणेकस्य, मनसुखतनयस्य तीर्थसिद्धाद्रेः । यन्निश्रायां जातो, यात्रासङ्घः प्रशस्यतरः ॥८॥ सिंह इव दुष्प्रध!, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चालादकः सासीत् ॥९॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy