________________
......नन्दनवनकल्पतरु: २......
-
RA
प
सनसमाइगुणस्तुतिौडाम
(आर्यावृत्तम्)
-पूज्याचार्य श्री विजयदेवसूरीश्वरशिष्यः
श्रीविजयहेमचन्द्रसूरिः ॥ जिनशासनसाम्राज्यं, सम्राडिव यः शशास नैपुण्यात् । तीर्थोद्धारैकरतो, जयति स विजयादिनेमिगुरुः ॥१॥
नेमिर्जयतादूर्व्या, कदम्बमुखनैकतीर्थसंस्कर्ता ।
आबालब्रह्मधरो, नरपतिनतपादपद्मयुगः ॥२॥ श्रीवृद्धिचन्द्रगुरुवर - पादाम्बुजसेवनाप्तसद्बोधः । अध्यैष्ट तत्कृपातः, कालेऽल्पे बहूनि शास्त्राणि ॥३॥
शब्द-न्यायादिशास्त्र - वैदुष्यभृतैर्यदीयशिष्यगणैः।
रचितान् विविधान् ग्रन्थान्, दृष्ट्वा कः प्रीणयनैव ॥४॥ शिष्य-प्रशिष्यवर्गः, स्वाध्याय-तपसि निरन्तरोद्युत्कैः। ग्रह-तारागणमध्ये, भाति स्म चन्द्र इवाऽनन्यः ।।५।।
सकृदपि यद्व्याख्यानं, श्रुत्वा खलु सिंहगर्जनातुल्यम् ।
अश्मसदृशहृदया अपि, न हि बोधमवाप्नुयुः के के? ॥६॥ श्रीकापरडातीर्थं, राणकपुर - शेरिसादितीर्थं च । यस्योपदेशादजनि, जीर्णोद्धारेण नव्यतरम् ॥७॥
श्रीमन्माणेकस्य, मनसुखतनयस्य तीर्थसिद्धाद्रेः ।
यन्निश्रायां जातो, यात्रासङ्घः प्रशस्यतरः ॥८॥ सिंह इव दुष्प्रध!, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चालादकः सासीत् ॥९॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org