SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ OK ......नन्दनवनकल्पतरु: २. सागरतीरे विचरन्, सम्यग् ह्युपदिश्य धीवरादिजनान् । विरमय्य हि हिंसातो, वरमकृत जीवदयाकृत्यम् ॥१०॥ मुनिसम्मेलनसमये, बुद्धिप्रागल्भ्यमस्य सन्दृश्य । सर्वेऽपि तत्रत्यजना, भृशमेव चमत्कृता जजुः ।।११।। यद्ब्रह्मचर्यचर्यां, दुरनुष्ठेयां विलोक्य सहसैव । वदनादद्भुतमद्भुत-मिति शब्दः सरति सर्वेषाम् ।।१२।। भावनगरभूपालो, वलभीपुरभूपति प्रमुख्याश्च । यद्वचसा प्रतिबुद्धाश्चक्रु हिँसादि परिहारम् ॥१३॥ आनन्द-मालवीया-कविनानालालमुख्यबुधवाः । येन सह तत्वचर्चा, कृत्वा प्रीतिं परां प्रापुः ।।१४।। तत्तत्कार्यविधात्री-संस्थाकार्याधिकारिणः श्राद्धाः । यन्मार्गदर्शनेना-ऽकुर्वन् सर्वाणि कार्याणि ॥१५॥ एकस्मिन्नपि जन्मनि, पूज्यैः कार्याणि यानि विहितानि । बहुमनुजैर्बहुजन्मसु, कर्तुं न हि तानि शक्यानि ।।१६।। पूज्यश्रीनेमिगुरुभक्त्यैवं संस्तुतो मया परया । श्रीदेवसूरिगुरुराट्-शिष्यश्रीहेमचन्द्रेण ॥१७॥ स्वप्रशंसेवाऽन्यनिन्दा सतां लज्जाकरी खलु ॥ “हैमवचनामृतम्" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy