SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २...... परमपूज्य - शासनसम्राट् - बालब्रह्मचारि - तपागच्छाधिपति सूरिचक्र चक्रवर्ति-तातपाद-श्रीविजयनेमिसूरीश्वराणां गुरुस्तुत्यष्टकम् ।। - मुनिरत्नकीर्तिविजयः सदैव संस्मराम्यहं यदीयनाम कामदं कृताशुभाघनाशकं महोदयप्रदायकम्। सुमन्त्रवत्प्रभावकं प्रभूतसिद्धिवृद्धिदं नमामि नेमिसूरिपं जगद्गुरुं च तं मुदा ।।१।। त्वदीय सेवनादधीः सुधीः प्रजायते परः त्वदीयदर्शनादघव्रजश्च नाथ ! नश्यति । त्वदीयसंस्तवो मदीयचित्तशोधको वरो नमोऽस्तु ते नमोस्तु ते नमोऽस्तु तातपादः ते ।।२॥ स्वकीयजन्मना च येन पावनीकृतं कुलं समर्पिता स्वतातमातरौ च तुष्टिरद्भुता । समस्तलोककोकशोकमोचकोष्णदीधितिः चिरं स जीवताद् गुरूत्तमश्च नेमिसूरिराड् ।।३।। अधन्यमस्ति जीवनं ममाऽथ नाथ ! तारय त्वमेव मे शरण्यमत्र किञ्चिदस्ति नाऽपरम् । . कृपां विधेहि नाथ ! मय्यनाथशेखरे खलु भवे भवे तवैव पत्कजं च मेऽस्तु मन्दिरम् ।।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy