SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ .नन्दनवनकल्पतरुः २...... स्वचेष्टितेन येन यज्जगत्समं वशीकृतं तदक्षवृन्दमञ्जसा जितं स्वकीयतेजसा । भवप्रचारवारकं प्रतापपुञ्जधारकं भजामि नेमिसूरिपं स्वचितशुद्धये परम् ||५|| महौजसा च यत्कृतं त्वया जिनेन्द्रशासने न कोऽपि दृश्यतेऽपरोऽत्र नाथ ! तत्कृते ह्यलम् । कृतं यदुष्णरश्मिना तदर्थमस्ति कः प्रभुः ? अमेयशक्तिधारिणे नमोऽस्तु नेमिसूरिणे || ६ || समुद्धृतानि नैकजीर्णतीर्थकानि येन हि तथाऽञ्जनादिसद्विधिप्रवर्तनं कृतं पुनः । तपागणैकनायकं ममाऽपि बोधिदायकं नमामि नेमिसूरिणं परास्तकामवैरिणम् ||७|| Jain Education International चन्द्रज्योत्स्नेव यस्य प्रथितमनुदिनं सद्यशस्तेज उच्चै - रुद्यतं शासनाभ्रे प्रणयति विपुलं सच्चकोरांश्च प्रीणत् । शीलाद्यैः सद्गुणौघैरिव रचिततनुं नेमिसूरीश्वरं तं लाजैः सद्भावरूपैः प्रमुदितहृदयोऽहं हि वर्धापयामि ||८|| XXX3 श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥ 66 ' हैमवचनामृतम् For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy