________________
......नन्दनवनकल्पतरुः २......
-
-
कनुति
-मुनिधर्मकीर्तिविजयः
शुभशीलबलैः वरदीप्तिधरं विहिताचरणं मुनिवारवरम् । भगवद्गदितागमगर्भधरं प्रणमामि सदा प्रभुनेमिगुरुम् ॥१॥
चरणे करणे च मुदोद्यमिनं मित-मञ्जुल-कोमलवाक्सदनम् । शिशु-वृद्धनृणां प्रियकारिवि/ प्रणमामि सदा प्रभुनेमिगुरुम् ।।२।।
जिनशासनमान्यगुरुं विबुधं जिनराजमतस्य हिते निरतम् । अचलापतिसंहतिसंजुषितं प्रणमामि सदा प्रभुनेमिगुरुम् ।।३।।
काकानां तस्कराणां च नश्यतां का ननु त्रपा॥
“हैमवचनामृतम् ।
-
--
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org