________________
७८
| कथय रे ! कोऽहम् - इत्येषामुत्तराणि
(१) श्रीबाहुबली श्रीइलाचिकुमारः
(२)
(३)
(४)
(५)
(६)
(७)
(८)
(९)
(१०)
(११)
.नन्दनवनकल्पतरुः २......
मण्डूकः ( श्रीनन्दमणिकारात्मा)
श्रीवज्रबाहुकुमारः श्रीचन्द्रावतंसकनृपः
संगमः (श्री शालिभद्रात्मा)
श्रीसोमचन्द्रभूपालः (प्रसन्नचन्द्रस्य पिता) श्रीमेतार्यमुनिवरः
श्री अनाथिमुनिः (संसारावस्थायाम्) श्रीचण्डरुद्राचार्यस्य नूतनशिष्यः
श्रीअवन्तिसुकुमारः
(१२) श्रीशिवराजर्षिः
(१३)
Jain Education International
श्रीगजसुकुमालमुनिः
(१४) श्रीढंढणमुनिः
(१५)
श्रीकूरगडुमुनिवरः
श्रीधर्मरुचिमुनिः
श्रीढंढणमुनिः
श्रीवालिभूपालः, अजितसेनावनीपतिश्च (श्रीपालस्य पितृव्यः) श्रीसर्वानुभूतिमुनिः श्रीसुनक्षत्रमुनिवरश्च
(१६)
(१७)
(१८)
(१९)
(२०) श्रीकरकण्डुनृपः
(२१) श्रीकृष्णवासुदेवः
(२२) श्रीश्रेयांसकुमारः (२३) श्रीचिलातीपुत्रः
(२४) श्रीस्थूलभद्रः (२५) श्रीवजस्वामी
श्रीकपिलद्विजः
(२६) (२७) श्री अषाढाभूतिः
For Private & Personal Use Only
www.jainelibrary.org