SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २...... ७७ - - - - - - - - ऽपि मुक्ता। किन्तु यादवहं तत्र मुखेन फूत्कर्तुं गतस्तावत्तेनैव प्रथमं फूत्कृतम् । गुटिका तु मन्मुखे प्रविष्टा । तदनु इमा मे परिस्थितिः। अधुना यदौषधं कर्तव्यं तन्ममैव कुरु । बुद्धारा (रथ्यायां शस्त्रधारोसेजको मच्छति ।) उसेवकः शातयात भो जमाः ! शस्त्रधारां, छुरिकाधारां, कर्तरीधारां शातयत । कौतुकी ‘भो उत्तेजक । किं त्वं बुद्धेर्धारामपि उत्तेजयसि? उत्तेजकः अवश्यम् । यदि विद्यते । -मुनिकल्याणकीर्तिविजयः - - - प्रियाः ब्राह्मणा भोजनप्रियाः द्विजा विद्याप्रियाः साधवस्तपःप्रियाः कवयः कल्पनप्रियाः भिक्षुका याञ्चाप्रियाः शूकरा गर्ताप्रियाः श्वानो भषणप्रियाः भक्ता भजनप्रियाः वणिजोऽविद्याप्रियाः विद्यार्थिन उपाधि(डिग्री)प्रियाः वाग्मिनो जल्पनप्रियाः भ्रष्टाचारिणो लञ्चाप्रियाः कथाकारा वार्ताप्रियाः नेतारो भाषणप्रियाः - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy