________________
......नन्दनवनकल्पतरु: २......
७७
-
-
-
-
-
-
- -
ऽपि मुक्ता। किन्तु यादवहं तत्र मुखेन फूत्कर्तुं गतस्तावत्तेनैव प्रथमं फूत्कृतम् । गुटिका तु मन्मुखे प्रविष्टा । तदनु इमा मे परिस्थितिः। अधुना यदौषधं कर्तव्यं तन्ममैव कुरु ।
बुद्धारा (रथ्यायां शस्त्रधारोसेजको मच्छति ।) उसेवकः शातयात भो जमाः ! शस्त्रधारां, छुरिकाधारां, कर्तरीधारां शातयत । कौतुकी ‘भो उत्तेजक । किं त्वं बुद्धेर्धारामपि उत्तेजयसि? उत्तेजकः अवश्यम् । यदि विद्यते ।
-मुनिकल्याणकीर्तिविजयः
-
-
-
प्रियाः
ब्राह्मणा भोजनप्रियाः द्विजा विद्याप्रियाः साधवस्तपःप्रियाः कवयः कल्पनप्रियाः भिक्षुका याञ्चाप्रियाः शूकरा गर्ताप्रियाः श्वानो भषणप्रियाः
भक्ता भजनप्रियाः वणिजोऽविद्याप्रियाः विद्यार्थिन उपाधि(डिग्री)प्रियाः वाग्मिनो जल्पनप्रियाः भ्रष्टाचारिणो लञ्चाप्रियाः कथाकारा वार्ताप्रियाः नेतारो भाषणप्रियाः
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org