SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७६ .......नन्दनवनकल्पतरुः २...... वैद्यः तेनैव प्रथमं फूत्कृतम् (शामजीकुम्भकारस्य गर्दभ एकदा ग्लानोऽभवत् । अतः कुम्भकारस्तं पशुवैद्यसमीपमनयत्।) कुम्भकारः वैद्यराज! ममाऽतीव प्रियोऽयं गर्दभोऽद्य ग्लानीभूतोऽस्ति । कृपया तं सम्यग् निरूप्य तद्रोगानुरूपमौषधं देहि । वैद्यः अरे कुम्भकार ! कुत्राऽस्ति तव गर्दभः ? पश्यामि तावत् तम् । (तस्य मुख-नेत्र-जिह्वादिकं पश्यति) हुम् । गभोऽयं ज्वरग्रस्तोऽस्ति । गृहाणेमां गुटिकाम् । (एकां महतीं गुटिकां तस्मै ददाति ।) अनया गुटिकया स क्रीडामात्रेण सज्जीभविष्यति । कुम्भकारः किन्तु वैद्यराज! कथमहमेतस्मा इदमौषधं दद्याम् । भो जन! न काऽपि चिन्ता कार्या । सरल उपायोऽस्त्यत्र। भवानिदं ससुषिरं वंशखण्डं गृह्णातु । गृहं गत्वा प्रथममिदं वंशखण्डं तन्मुखे प्रक्षिप । तदनु गुटिकां सुषिरे स्थापयित्वोच्चैः फूत्कुरु । तथाकरणेनेयं गुटिका तन्मुखे प्रवेक्ष्यति । तस्याः परिणमनेन च तस्य रोगो नक्ष्यति । श्वोऽत्राऽऽगत्य मे दर्शयाऽमुम् । कुम्भकारः उपकृतोऽस्मि । (द्वितीय दिने) कुम्भकार : वैद्यराज ! अरे वैद्यराज ! मृतोऽहम् । अहो कुम्भकार ! आगतस्त्वम् ? अपि कुशली ते गर्दभः? (तं दृष्ट्वा) अरे ! किमिति तव शरीरे इमे शोफाः । किमिति च वारं वारं कण्डूयसे? किमभवत् तव ? कुम्भकारः (आकुलः सन्) किं कथयामि वैद्यराज ! भवदादशमनुसरता मया ससुषिरो वंशखडो गर्दभस्य मुखे प्रक्षिप्तस्तस्मिंश्च भवद्दत्ता गुटिका - वैद्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy