________________
......नन्दनवनकल्पतरु: २......
-
गर्दभास्तु श्वेता एव वैदेशिकः - यूयं सर्वे भारतीयजनाः भिन्न-भिन्नवर्णाः सन्ति । केचित्
श्यामाः, केचन श्वेताः तथा गोधूमवर्णवन्तः, इत्येवं यूयं
भिन्नवर्णाः सन्ति । वयं तु सर्वे समानवर्णाः श्वेता एव स्मः । भारतीयः - मूर्खशेखर ! शृणु - घोटका एव भिन्नवर्णाः, गर्दभास्तु समानवर्णाः श्वेता एव भवन्ति ।
-मुनिधर्मकीर्तिविजयः
लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु।। दारुणास्त्रे रणे हि शूरः शूरः स उच्यते॥
“हैमवचनामृतम्"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org