SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २...... - गर्दभास्तु श्वेता एव वैदेशिकः - यूयं सर्वे भारतीयजनाः भिन्न-भिन्नवर्णाः सन्ति । केचित् श्यामाः, केचन श्वेताः तथा गोधूमवर्णवन्तः, इत्येवं यूयं भिन्नवर्णाः सन्ति । वयं तु सर्वे समानवर्णाः श्वेता एव स्मः । भारतीयः - मूर्खशेखर ! शृणु - घोटका एव भिन्नवर्णाः, गर्दभास्तु समानवर्णाः श्वेता एव भवन्ति । -मुनिधर्मकीर्तिविजयः लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु।। दारुणास्त्रे रणे हि शूरः शूरः स उच्यते॥ “हैमवचनामृतम्" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy