SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७४ ......नन्दनवनकल्पतरुः २...... येन मुधा न लभे। कोऽपि जनो यवान् क्रीणन्ति । अन्य आह - किमर्थं यवान् क्रीणासि ? तदा तेन कथितं - येन मुधा न लभे । मध्ये पतन्ति तानि कथम् ? एकस्मिन् देवकुले पथिका मिलिता भणन्ति, केन किमपि दृष्टम् ? तदैको भणति - मया दृष्टं, किन्तु यद्यत्र कोऽपि श्रावको न भवेत् तर्हि कथयामि। सर्वैः कथितम् - नास्ति । तदा स भणति - पूर्वं मया समुद्रतीरे महन्महालयो वृक्षो दृष्टः, तस्य शाखाः समुद्रं स्थलं च प्राप्ताः । तासां यानि पत्राणि जले पतन्ति तानि जलचराणि भवन्ति, स्थले स्थलचराणि। वादिनो भणन्ति - अहो ! देवस्य विभूतिः। तदा तत्रस्थित एकः श्रावको भणति - यानि मध्ये पतन्ति तानि कथम् ? (श्रीदशवैकालिकसूत्र-चूर्णितः)।। स्वच्छताया एव पञ्च गुणाः श्रेयसः - प्रतीक ! परीक्षायां गणितविषये कियन्तो गुणाः प्राप्ताः ? प्रतीकः - पञ्च गुणाः । श्रेयसः - कथं पञ्चैव ? प्रतीकः - मया तूत्तरपत्रं यथातथमेव प्रत्यर्पितम्, अत एव परीक्षकेण स्वच्छताया एव पञ्च गुणा दत्ताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy