________________
......नन्दनवनकल्पतरु: २.
(पथिकः कोऽपि गच्छति मार्गे । तत्पादेिकं त्रिचक्रकं लघुयानं प्रसरति ।
___ तं संरुध्य) पथिकः (चालकं प्रति) - भो ! अग्नियानस्थलं जिगमिषुरहम् । चालक: आम् । उपविश। पथिकः कियन्मूल्यं तेऽभिप्रेतमिति कथय । चालकः रूप्यकचतुष्कम् ।। पथिकः इयत्? रूप्यकद्वयमेवोचितम् । चालकः न न । को नयेत् रूप्यकद्वयेनैव । पथिकः अहो ! अलं प्रश्नेनैतेन । त्वमुपविश, अहं नेष्यामि ।
जनः
(कार्यरहित एको जनः कार्यार्थमितस्ततो भ्रमति । कार्यं च मृगयते । एकस्यां विपणौ गत्वा-)
(स्वामिनं प्रति) अस्ति किमपि मदुचितं कार्यं तव विपणौ ? यदि
स्यात्तर्हि देहि मे स्थानम् । स्वामी आम्, अस्ति । श्वस्त आगन्तव्यं त्वया। जनः
किं वेतनं दास्यति भवान् । स्वामी षण्मासपर्यन्तं द्विसहस्रं रूप्यकाणि । पश्चाच्च चतुःसहस्रम् । जनः यद्येवमस्ति तर्हि अहं षण्मासात्पश्चादेवाऽऽगमिष्यामि ।
सार्द्धचतुरः अहं राष्ट्रस्य सेवां कर्तुमिच्छामि । देहि मे मार्गदर्शनम् । चतुरः मार्गस्य प्रस्तरो मा भूयाः-इत्येव त्वया महती सेवा कृता स्यात् ।
- मुनिरत्नकीर्तिविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org