________________
७२
......नन्दनवनकल्पतरुः २......
(२०) दृष्टं हृष्टगोर्जर्जरितगात्रम्, जगृहे चारित्रं मुक्तिपात्रम्...। (२१) वन्दितं भावेन मुनिमण्डलम्, चक्रे मया नरकखण्डनम्...। (२२) सुपात्रेऽदां प्रथमं दानम्, विदधे प्रभुणा मत्सन्मानम्...। (२३) श्रुत्वा केवलशब्दत्रिकम् , लेभे विरति-वाहित्रकम्...। (२४) यत्र श्रयेन्नित्यं कामः, तत्रैव श्रितो मे आत्मरामः...। (२५) मातुः सविधेऽकार्षं भृशं रोदनम्, लब्धं शर्मदं रजोहरणम्...। (२६) प्राप्तुं गतोऽल्पचामीकरम्, प्राप्नोत्तत्रैव श्रामण्यवरम्.... (२७) क्रियमाणं मया भरतनाटकम्, प्राप्यत चापवर्गहाटकम् ...।
आस्तामत्र सतां सङ्गः परलोकेऽपि शर्मणे॥
"हैमवचनामृतम्
* उपशम विवेक-संवरात्मकम्। * हाटकम् - सुवर्णम्।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org