________________
कविः
भिक्षुकः कविः
नन्दनवनकल्पतरुः २.....
देहि ।
अहो ! त्वमन्नरसाभावमनुभवसि ? न काऽपि हानिः । अधुना त्वं काव्यरसपानं कुरु । आकण्ठं तत्सेवनेन तव सर्वाण्यपि दुःखोपाधिव्याध्यादीनि नङ्क्ष्यन्ति । त्वं दिव्यसुखान्यनुभविष्यसि । (श्लोकान् पठति)
दयां कुरु पूज्यवर्य ! बुभुक्षया म्रियेऽहम् ।
वत्स ! किमिति दुःखीभवसि ? काव्यानन्दसुधाकुण्डे निमज्ज । काव्यसुधारसपानेनाऽऽनन्दमनुभव | काव्यरसं विहाय नाऽस्मिन् जगति किमपि सौख्यप्रदमस्ति । काव्यरसं सेवस्व । ( उच्चैः श्लोकान् पठति ।) (एतच्छ्रुत्वा नष्टचेतनो भिक्षुको मत्त इव प्रलपन् ततो निर्गच्छति ।)
- अनुवर्तते ॥
Jain Education International
सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥
(6
For Private & Personal Use Only
हैमवचनामृतम्
www.jainelibrary.org