SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कविः भिक्षुकः कविः नन्दनवनकल्पतरुः २..... देहि । अहो ! त्वमन्नरसाभावमनुभवसि ? न काऽपि हानिः । अधुना त्वं काव्यरसपानं कुरु । आकण्ठं तत्सेवनेन तव सर्वाण्यपि दुःखोपाधिव्याध्यादीनि नङ्क्ष्यन्ति । त्वं दिव्यसुखान्यनुभविष्यसि । (श्लोकान् पठति) दयां कुरु पूज्यवर्य ! बुभुक्षया म्रियेऽहम् । वत्स ! किमिति दुःखीभवसि ? काव्यानन्दसुधाकुण्डे निमज्ज । काव्यसुधारसपानेनाऽऽनन्दमनुभव | काव्यरसं विहाय नाऽस्मिन् जगति किमपि सौख्यप्रदमस्ति । काव्यरसं सेवस्व । ( उच्चैः श्लोकान् पठति ।) (एतच्छ्रुत्वा नष्टचेतनो भिक्षुको मत्त इव प्रलपन् ततो निर्गच्छति ।) - अनुवर्तते ॥ Jain Education International सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ (6 For Private & Personal Use Only हैमवचनामृतम् www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy