SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६४ .नन्दनवनकल्पतरुः २.. लोकितुं तदा नो जगति सर्वमेवाऽयथार्थं दुःस्थं च प्रतिभाति । एतदर्थपरैवैषा सूक्तिः 'यथा दृष्टिस्तथा सृष्टि: ।' अतः सर्वदा स्वदृष्टिं विकाशयितुं चित्तं चोर्ध्वकर्तुं प्रयत्नशीलैर्भाव्यम् । एवं कुर्वाणाः शनैः शनैर्विकासं प्राप्य दोषान् विनाश्य गुणांश्च प्रकटीकृत्य सम्यग्दृष्टेः परां काष्ठां समवाप्नुवन्ति स्वयमेव च दृष्टिरूपा सम्भूय सर्वजगतः प्रेरणास्रोतं भवन्ति । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ प्रायो विचारचञ्चूनां कोपः सुप्रशमः खलु ॥ Jain Education International 66 ' हैमवचनामृतम् ” For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy