________________
नन्दनवनकल्पतरुः २......
६५
-
-
-
-
विज्ञापनम्
-
-
-
निःशुल्कम् निःशुल्कम् निःशुल्कम्
कस्तूर्या सह सुगन्धो निःशुल्कः लशुनेन सह दुर्गन्धो निःशुल्कः पिशुनेन सह कपटं निशुःल्कम् कर्मणा सह वेतनं निःशुल्कम् धनेन सह चिन्ता निःशुल्का व्यसनैः सह रोगा निःशुल्काः रोगैः सह औषधं निःशुल्कम् भोजनेन सह तृप्ति निःशुल्का कदलीफलेन सह छल्लिनिःशुल्का शर्करया सह मधुरता निःशुल्का वृक्षैः सह प्राणवायुनिःशुल्कः क्रोधेन सह गालिनि:शुल्का विस्मयेन सह मुग्धता निःशुल्का स्मयेन सह दग्धता निःशुल्का दृष्कृ तैः सह पापं निःशुल्कम्
सुकृतैः सह पुण्यं निःशुल्कम् नन्दनवनकल्पतरुणा सह हास्यं निःशुल्कम्
-
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org