________________
.नन्दनवनकल्पतरुः २..
अर्हत्परमात्मनः अष्टमहाप्रातिहार्याणि उत्कृष्टतमस्वभावस्य उत्कृष्टानि प्रतीकानि सन्ति
॥११४॥
प्रयत्नः फलदायकोऽस्ति तत्प्रकारको विश्वासः स एव श्रद्धा उच्यते, कृपा फलदायी अस्ति तत्प्रकारको विश्वास स एव भक्तिः कथ्यते ॥११५॥
उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति ॥
Jain Education International
(आत्मध्यानादिविचारान्वितचिन्तनीयसूक्तिसङ्ग्रहः “आत्मउत्थाननो पायो" (भंद्रकरविजयजी महाराज) इति “आत्मज्ञान अने साधनापथ" ( अमरेन्द्रविजयजी महाराज ) इति पुस्तकाच्चाऽनूदितः । )
...
...
For Private & Personal Use Only
" हैमवचनामृतम्'
५७
www.jainelibrary.org