SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ .नन्दनवनकल्पतरुः २.. अर्हत्परमात्मनः अष्टमहाप्रातिहार्याणि उत्कृष्टतमस्वभावस्य उत्कृष्टानि प्रतीकानि सन्ति ॥११४॥ प्रयत्नः फलदायकोऽस्ति तत्प्रकारको विश्वासः स एव श्रद्धा उच्यते, कृपा फलदायी अस्ति तत्प्रकारको विश्वास स एव भक्तिः कथ्यते ॥११५॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति ॥ Jain Education International (आत्मध्यानादिविचारान्वितचिन्तनीयसूक्तिसङ्ग्रहः “आत्मउत्थाननो पायो" (भंद्रकरविजयजी महाराज) इति “आत्मज्ञान अने साधनापथ" ( अमरेन्द्रविजयजी महाराज ) इति पुस्तकाच्चाऽनूदितः । ) ... ... For Private & Personal Use Only " हैमवचनामृतम्' ५७ www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy