________________
४४
......नन्दनवनकल्पतरुः २......
-
आकृष्टः ।
किन्त्वाश्चर्यमभूत्, यदाधारविहीनपीठकस्योपरि निश्चलभावेन प्रसन्नवदनः श्रीतातपाद आसांबभूव ।
अन्ते छेलः पूज्यपादचरणेऽनमत् । नैष्ठिकब्रह्मचर्यस्य का शक्तिः सा एतेन प्रसंगेन ज्ञायते ।
प्रान्ते - आस्तां नैष्ठिकब्रह्मचर्यस्य कथा, ब्रह्मचर्यस्य यथार्थपालनमपि दुर्लभमस्ति । साम्प्रतं तु ब्रह्मचर्यव्याजेन विशेषतो मोहचेष्टादयो विक्रिया: प्रवर्तन्ते । एतादृक्कालेऽपि नैष्ठिकब्रह्मचर्यपालकस्य पूर्वर्षीणां विशुद्धसंयम जीवनस्यानुभावकस्य च सर्वतोमुखीप्रतिभासंपन्नयुगपुरुषस्य शासनसम्राट् श्रीनेमिसूरीश्वरभगवतः पादाम्बुजयोः मे कोटिशो वन्दनावलयः ।
सहस्रधा हि फलति व्यवसायो महात्मनाम् ।
" हैमवचनामृतम्"
- -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org