SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४४ ......नन्दनवनकल्पतरुः २...... - आकृष्टः । किन्त्वाश्चर्यमभूत्, यदाधारविहीनपीठकस्योपरि निश्चलभावेन प्रसन्नवदनः श्रीतातपाद आसांबभूव । अन्ते छेलः पूज्यपादचरणेऽनमत् । नैष्ठिकब्रह्मचर्यस्य का शक्तिः सा एतेन प्रसंगेन ज्ञायते । प्रान्ते - आस्तां नैष्ठिकब्रह्मचर्यस्य कथा, ब्रह्मचर्यस्य यथार्थपालनमपि दुर्लभमस्ति । साम्प्रतं तु ब्रह्मचर्यव्याजेन विशेषतो मोहचेष्टादयो विक्रिया: प्रवर्तन्ते । एतादृक्कालेऽपि नैष्ठिकब्रह्मचर्यपालकस्य पूर्वर्षीणां विशुद्धसंयम जीवनस्यानुभावकस्य च सर्वतोमुखीप्रतिभासंपन्नयुगपुरुषस्य शासनसम्राट् श्रीनेमिसूरीश्वरभगवतः पादाम्बुजयोः मे कोटिशो वन्दनावलयः । सहस्रधा हि फलति व्यवसायो महात्मनाम् । " हैमवचनामृतम्" - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy