SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ .नन्दनवनकल्पतरु: २..... ते हि नो दिवसा रम्याः। -पूज्याचार्यश्रीमद्विजयदेवसूरीश्वर चरणाब्जचञ्चरीको विजयहेमचन्द्रसूरिः ___समयः स आसीद् विक्रमीयविंशत्यधिकद्विसहस्रमितसंवत्सरस्य मार्गशीर्षमासः । स्थानं च निजाप्रतिमप्रभावतः प्रतिकङ्करमनन्तानन्तात्मपरमपदप्रापकतीर्थाधिराजश्रीशत्रुञ्जयगिरिराजस्य सजीवनशृङ्ग(ट्रॅक)रूपानाद्यनन्तसंसारपारावारयानपात्रायमाण श्रीकदम्बगिरिमहातीर्थः । यत्राऽतीतोत्सर्पिण्यां श्रीसम्प्रतिनामकप्रभोः प्रथमगणभृत् श्रीकदम्बनामा योगिप्रवरः कोटिमुनिपरिवारेण सह निहत्य कर्माष्टकजालजम्बालं सम्प्राप्तवान् परमान्दपदं मोक्षम् ।। पुराऽस्य गिरेः सर्वोच्चश्रृङ्गे श्रीकदम्बगणधरस्यैका लघ्वी देवकुलिकैवाऽऽसीत् । शासनसम्राट्तपागच्छाधिपति-सूरिचक्र चक्रवर्तिपूज्यश्रीमद्विजयनेमिसूरीश्वराः सपरिवाराः ग्रामानुग्रामं विहरन्तोऽत्र पादाववधारितवन्तः । तदा तेषां मनसि तीर्थस्यास्य समुद्धार कृते विचारः समुत्पन्नः । तदनन्तरम् तदमोघोपदेशामृतवर्षणपरिप्लावितान्तःकरणनानादेशीयश्रद्धासम्पन्नौदार्यादिगुणगरिष्ठधनाढ्यश्राद्धवितीर्णभूरिद्रव्यव्ययेनास्य समुद्धारः सञ्जातः । ___जातञ्च तेन स्थानमिदं किल नन्दनवनोपमम् । गिरेरुपरि गगनोत्तुङ्गान् प्रासादान् विशालप्रमाणाः प्रतिमाश्च बह्वधिकसंख्यायां निरीक्ष्य विस्फारितनयनारविन्दाश्चारूचमक्तृतचेतोवृत्तयो जनाः विचारयन्ति स्म, यदेताहक्समुन्नतस्थले एवंविधानेकप्रासादानां निर्माणे तथा चैतादृशमहाकायप्रतिमानामिहानयने च का शक्तिः निमित्तभूता जाता भविष्यति तन्नास्मदीयप्रज्ञायां किञ्चित् प्रतिभाति तथापि एतत्तु सुनिश्चितमेव यत् केनाऽप्यत्र दिव्यप्रभावेण निमित्ततया भवितव्यमेव । नहि तं विनैतत् कथमपि शक्यम् । यतो नासीत्तदाद्यतनीययान्त्रिक साधनसद्भावः । तथाप्यतज्जातं तन्महाश्चर्यकारकम् । अत्र च यात्रार्थमागता आबालवृद्धयुवानो विधायास्य तीर्थस्य स्पर्शनां - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy