________________
...नन्दनवनकल्पतरू: २...
चतुर्विधः श्रीसङ्घ एकत्र सम्मीलितः। पञ्चमहाव्रतानामुच्चारणपूर्वकं श्रीनमस्कारमहामन्त्रचतुःशरणादिपाठोऽपि श्रावितः । चतुर्विधश्रीसङ्घस्य मङ्गलोच्चारेण मधुरध्वनिमयं सञ्जातं वातावरणम् । पूज्यपादा अपि सर्वमेतन्मङ्गलस्वरूपं समाधिकारकं च प्रसन्नवदनेन शृण्वन्ति स्म । तदा देहभावादूर्ध्वं भूत्वा परमनिरीहभावेन ध्यानमग्ना इव, 'भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः' इति च वचनं चरितार्थयन्त इव ते बभासिरे।
सप्तवादनसमयो जातः। तदैव वेदनारहितैः शममग्नैःशुभध्यानलग्नः जागृतिपूर्वकमेव तातपादैः विनश्वरमिदं शरीरं त्यक्तम् । दिवं गता अभवन् ।
सर्वत्र शोकः प्रसृतः। सर्वत्राऽश्रुपात एव दृश्यते स्म । ये च शिष्याः स्वकीयज्ञानपद-प्रतिष्ठादिसर्वमुपसर्जनीकृत्य केवलं गुरुभगवतां चरणसक्ताः सेवारक्ताश्चैवाऽद्यपर्यन्तं स्थितास्तेऽप्यनया घटनया व्यथिता इव बभूवुः । तेषामश्रुपातेनाऽपि वातावरणे शोको व्याप्तः । कः कं निवारयेत् ?
श्रीसङ्घस्य विज्ञप्त्या श्रीविजयोदयसूरिमहाराजादिगुरुभगवद्भिर्बलात् शोकं संरुध्य व्युत्सर्जनादिविधिः कृता । सर्वत्र च सन्देशा अपि प्रेषिताः। सर्वतो लोकानां समूहा तातपादानामन्तिमदर्शनार्थं धावन्त इवाऽऽगन्तुं प्रवृत्ताः ।
शिष्याश्च सर्वे गुरुभगवतां वियोगात्, गतेव नेत्राभ्यां दृष्टिः, पद्भयां गतिः, शरीराच्चेष्टा, हृदयाद् स्पन्दनमिव बभूवुः । हृतसर्वस्वा इव किंकर्तव्यविमूढा इव ते तेषां पार्थिवदेहस्योऽग्रे तस्थुः । एवमेव बालवदाक्रन्दतः श्रीनन्दनसूरिभगवतो मुखात् सहसैव भक्तिप्रवाहेव स्तुति - निःसृता - अहो ! योगदाता प्रभो ! क्षेमदाता...।
कार्तिकशुक्लप्रतिपदि दिवसे प्रातर्नववादने शिबिकायां स्थापितस्तातपादानां देहः श्रावकवर्गेण । 'जय जय नन्दा जय जय भद्दे' ति गगनभेदिनादेन सहाऽन्तिमयात्रा प्रवृत्ता । ग्रामस्य बहिर्भागे बालाश्रमस्य भूमावुत्तरस्यां दिशि शिबिका स्थापिता । अग्निदाहोऽपि तत्रैव कृतः । अग्निदाहकाले सा एव ग्रह-नक्षत्रस्थितिरासीद् या तेषां जन्मकाले आसीत्। यत्र जन्म तत्रैव मृत्युरपि । यत्र तेषां जन्माऽभूत् तत्रास्ति जिनमन्दिरं यत्र चाऽग्निदाहस्तत्राऽपि विराजते जिनमन्दिरम् । महापुरुषाणां सर्वमपूर्वमेव भवति ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org