________________
......नन्दनवनकल्पतरुः २......
३७
-
किमर्थमधुना तदर्थमाग्रहं कुरुथ? ।'
एषाऽऽसीत्तेषामात्मजागृतिश्चारित्रपरिणतिश्च । एष नाऽभिव्यक्तिविषयः, अपि त्वनुभूतिविषयोऽस्ति।
वैद्यैनाऽपि निषिद्धं तत् । सायंकाले प्रतिक्रमणादितो निवृत्य पूज्यैरुक्तम् अद्य प्रतिक्रमणमत्यन्तं चारुतया भूतम् ।
अथाऽमावास्या प्राप्ता। नन्दन ! कः समयः सूर्योदयस्य ? भगवन् ! ६.३७ वादने सूर्य उदेति।
'अद्य जलादन्यन्न किमपि भोक्तुमहमिच्छामि' - इति पूज्योऽवक् । सर्वैः शिष्यैरपि तत्स्वीकृतम् । यतः सर्वेऽपि तेषामिच्छाधीना एव वर्तमाना आसन्।
पूज्यापादानां मुखेऽपूर्वं तेजो विलसति स्म, परमा समाधिः समत्वमुपशमभावश्च दृश्यमाना आसन्। जीवनपर्यन्तमाराधितायाश्चारित्रजीवनस्य निर्मलतमाया आराधनाया एवैष प्रभाव आसीत् । अकल्पनीयाऽनिर्वचनीयाऽऽसीत्तेषां ब्रह्मनिष्ठा।
कर्तृत्वाभिमानान्मुक्तः सन्नेव यः शासनस्य संघस्य च कार्याणि करोति स एवैतादृशीमपूर्वां समाधिं भजति ।
मध्याह्नकालपश्चात् पुनर्वैद्य आगतः। सूचिवेधप्रयोगो निर्दिष्टस्तेन । श्रीनन्दनसूरिभगवता पृष्टम् - कीदृशं वर्त्ततेऽधुना गुरुभगवतां स्वास्थ्यम् ?
वैद्यः- अत्यर्थं चिन्ताप्रेरकं दृश्यते तत् ।
श्रीनन्दनसूरिमहाराजः- पूज्यैर्निजजीवने न कदापि सूचिवेधः प्रयुक्तः । अतो नोचितोऽधुनाऽप्येषः। तत्प्रयोगेण यदि भवेदायुर्वृद्धिस्तर्हि विचारयेम । तत्त्वशक्यप्राय एव, अतोऽलमेतेन । इदानीं न तेषां समाधौ स्खलनमुचितम् ।
श्रुत्वैतत् सयुक्तिकं वचनं वैद्यनाऽपि सम्मतिर्दर्शिता। .......
विशालो मानवसमूह उपस्थित आसीत् । सायंकालो जातः। शिष्यैः प्रतिक्रमणक्रिया कारिता । संस्तारक पौरुषी विधिरपि कारिता । सर्वैः साधुभिः सधैश्च सार्द्ध 'क्षमायाचनां कृत्वा तातपादाः सर्वथा संसारान्निर्लेपा अभवन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org