SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... ३७ - किमर्थमधुना तदर्थमाग्रहं कुरुथ? ।' एषाऽऽसीत्तेषामात्मजागृतिश्चारित्रपरिणतिश्च । एष नाऽभिव्यक्तिविषयः, अपि त्वनुभूतिविषयोऽस्ति। वैद्यैनाऽपि निषिद्धं तत् । सायंकाले प्रतिक्रमणादितो निवृत्य पूज्यैरुक्तम् अद्य प्रतिक्रमणमत्यन्तं चारुतया भूतम् । अथाऽमावास्या प्राप्ता। नन्दन ! कः समयः सूर्योदयस्य ? भगवन् ! ६.३७ वादने सूर्य उदेति। 'अद्य जलादन्यन्न किमपि भोक्तुमहमिच्छामि' - इति पूज्योऽवक् । सर्वैः शिष्यैरपि तत्स्वीकृतम् । यतः सर्वेऽपि तेषामिच्छाधीना एव वर्तमाना आसन्। पूज्यापादानां मुखेऽपूर्वं तेजो विलसति स्म, परमा समाधिः समत्वमुपशमभावश्च दृश्यमाना आसन्। जीवनपर्यन्तमाराधितायाश्चारित्रजीवनस्य निर्मलतमाया आराधनाया एवैष प्रभाव आसीत् । अकल्पनीयाऽनिर्वचनीयाऽऽसीत्तेषां ब्रह्मनिष्ठा। कर्तृत्वाभिमानान्मुक्तः सन्नेव यः शासनस्य संघस्य च कार्याणि करोति स एवैतादृशीमपूर्वां समाधिं भजति । मध्याह्नकालपश्चात् पुनर्वैद्य आगतः। सूचिवेधप्रयोगो निर्दिष्टस्तेन । श्रीनन्दनसूरिभगवता पृष्टम् - कीदृशं वर्त्ततेऽधुना गुरुभगवतां स्वास्थ्यम् ? वैद्यः- अत्यर्थं चिन्ताप्रेरकं दृश्यते तत् । श्रीनन्दनसूरिमहाराजः- पूज्यैर्निजजीवने न कदापि सूचिवेधः प्रयुक्तः । अतो नोचितोऽधुनाऽप्येषः। तत्प्रयोगेण यदि भवेदायुर्वृद्धिस्तर्हि विचारयेम । तत्त्वशक्यप्राय एव, अतोऽलमेतेन । इदानीं न तेषां समाधौ स्खलनमुचितम् । श्रुत्वैतत् सयुक्तिकं वचनं वैद्यनाऽपि सम्मतिर्दर्शिता। ....... विशालो मानवसमूह उपस्थित आसीत् । सायंकालो जातः। शिष्यैः प्रतिक्रमणक्रिया कारिता । संस्तारक पौरुषी विधिरपि कारिता । सर्वैः साधुभिः सधैश्च सार्द्ध 'क्षमायाचनां कृत्वा तातपादाः सर्वथा संसारान्निर्लेपा अभवन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy