________________
.नन्दनवनकल्पतरुः २......
ऽऽगतः । नगरश्रेष्ठि श्रीहरिभाईमहोदयेन विज्ञप्तिः कृता यद् - 'भवतां सदुपदेशेन प्रसादेन च जैनसङ्घद्वाराऽऽराब्धं नूतनजिनालयद्वयस्य कार्यमल्पेनैव कालेन पूर्णता-माप्स्यति । तत्प्रतिष्ठाऽपि भवत्पूज्यानां स्वहस्तेनैव भवतु' इत्यस्माकं सर्वेषां मति-र्भावना चाऽस्ति । अतः कृपया चतुर्मास्यर्थं मधुमतीनगरमेव पवित्रयन्तु भवन्तः ।'
अत्याग्रहेणाऽनिच्छयाऽपि तैः स्वीकृतं तद्वचनम् । उक्तं च - 'तत्प्रतिष्ठा न मम हस्तेन शक्या । तथाऽपि यद्येतावानस्ति युष्माकमाग्रहः, अत आगमिष्यामि ।'
३५
एतादृशेन प्रत्युत्तरेण सर्वैः साश्चर्यं परस्परं विलोकितम् । किन्तु न किञ्चिद् विचारितमन्यत् । पूज्यपादा अपि शिष्यैः परिवृता यथाक्रमं विहृत्य मधुमतीनगरं प्राप्ताः । नगरप्रवेशे चाऽखिलं नगरमुपस्थितमासीत् । विजयनेमिसूरिज्ञानशालायामधो भागे विराजमाना अभवन् पूज्यपादाः ।
चतुर्मास्याः प्रारम्भे धर्माराधनादिषु दिवसा व्यतीभवन्ति स्म । पर्वाधिराज - श्रीपर्युषणापर्वाऽऽगतम् । चतुर्थदिने किञ्चिन्नावीन्यं दृष्टम् । मध्याह्नसमयो व्यतीतः । सूर्योऽपि पश्चिमाशां प्रति गमनप्रवृत्तोऽभवत् । तस्मिन् समये सहसैव सूर्यस्य सर्वपार्श्वे एकः परिवेशः समुद्भूतः । ज्योतिःशास्त्र कथनानुसारेण - 'एष सूर्यपरिवेशो दुर्भिक्षं सृजत्युत जगत्याः कस्याऽपि महापुरुषस्य वियोगो जनयति ।'
Jain Education International
पर्युषणापर्वणोऽन्तिमे दिवसे आराधनार्थं सर्वे आराधका महाजनस्य 'वंडो ' इत्यभिधे स्थाने गताः । तत्रैको विशालो वृक्ष आसीत् । तस्याऽधश्चाऽन्येषां प्रतीक्षमाणाः . सर्वे उपविष्टाः । सर्वे गुरुभगवन्तोऽन्ये च सर्वे आगता, अतः सर्वे तत उत्थाय प्रतिक्रमणस्थले आगताः । यावच्च सामायिकक्रियामारभेरन् तावदेको बृहच्छब्दोऽभवत् । बहिर्गत्वा च यावत् पश्यन्ति तावदेका तद्वृक्षस्यैव महती शाखाऽकस्मादेव विना कारणमेव पतिताऽऽसीत्। एषोऽपि कश्चित्सङ्केत एव किन्तु न केनाऽपि किञ्चिज्ज्ञातम् ।
पूर्णे पर्युषणापर्वणि सङ्घो जिनालये प्रतिष्ठाया विचारणे प्रवृत्तो बभूव । सततं नद्याः प्रवाह इव प्रवहति समयः । भाद्रपदमासस्याऽमावास्यादिवस आगतः । तत्र दिनेऽप्येका घटना घटिता । निशायां नववादने आकाशादहत्परिमाण एकस्तारकः क्षरितः । अत्यन्तं तेजस्वी च स आसीत् । पश्चिमायाः पूर्वं प्रति तस्य गतिरासीत् ।
For Private & Personal Use Only
www.jainelibrary.org