________________
३४
......नन्दनवनकल्पतरुः २....
'सर्वदिग्गामुकं यशः' इति त्वत्र सार्थकं प्रतिभासते । एतादृक्षः सर्वतोमुखिनः सर्वग्राह्यस्य सर्वमान्यस्य च व्यक्तित्वस्य मूलं तु तेषां नैष्ठिकं ब्रह्मचर्यमासीत् । 'शासनसम्राट्' इति सङ्घमान्यस्य शासनमान्यस्य च बिरुदस्य सार्थक्यं तेषां प्रत्येकं प्रसङ्गेषु दृश्यमानमासीत् ।
गुणनिष्पन्नमपि जीवनमन्ततोगत्वाऽऽयुरधीनमेव वर्त्तते। किन्त्वायुषा शरीरं क्षीयते न तु प्रतिभा। अत्र प्रतिभापूर्ण शासनस्य सङ्घस्य च हितकार्येष्वेवाऽखण्डं प्रवर्त्तमानं तेषां जीवनमपि वार्धक्यं पस्पर्श। तथापि संघास्तु तेषांपूज्यानामेव निश्रां सततं प्रतीक्षन्ते स्म । तेऽपि सर्वत्र यथाशक्यं स्वीयोपस्थित्या संघान् सन्तोषयन्ति स्म ।
वेदशून्यगगनयुग (२००४) मितवर्षस्य चतुर्मास्याः पश्चाद् बोटादनगरसङ्घस्य विज्ञप्त्या, तेषामुपदेशानिर्मितजिनालये जिनबिम्बानामञ्जनशलाकाप्रतिष्ठामहोत्सवार्थं गताः । तत्र त्रिभूमिको जिनप्रासादोऽन्यश्च श्रीमहावीरस्वामि जिनालयो निर्मितिं प्राप्तः । त्रिभूमिकप्रासादे भूमिगृहे तेषामनन्यभक्ते न श्रीसलोतफुलचन्दछगनलालश्रावकेण कारिताऽऽसीत् श्रीनेमिनाथप्रतिमा । तत्श्रावक स्याऽऽग्रहवशात्तद्विम्बस्याऽञ्जनार्थं भक्तिप्रेरिताः स्वयमेव तत्र गत्वाऽञ्जनविधानं स्वहस्तेनैव कृतम् । एतत्तु अन्तिमं तैः कृतमञ्जनविधानमासीत् ।
-
अहो! योगदाता प्रभो! क्षेमदाता...॥ एते पवित्रचेतसोऽनुपमसत्त्वा ब्रह्मसमाधिभाजो गुरुभगवन्तो विहरन्तः सन्तः श्रीकदम्बगिरितीर्थे प्रवेशं कृतवन्तः। चित्ताह्लादकारिणि च वातावरणे ‘चतुर्मास्यर्थ मत्रैव स्थातव्य' मिति मनोरथो जातस्तेषाम् । विनेयैरपि तेषां तादृशी भावना सानन्दं वर्धापिता। श्रावकवर्गोऽपि तद्गुरुभगवतां पुण्यनिश्रायां चतुर्मासीं स्थातुमुत्सुकोऽभवत्। सर्वत्रैष वृत्तान्तः प्रथितः।
आकर्येतादृशं गुरुभगवतां निर्णयं मधुमती(महुवा) सत्कः श्रीसङ्घः शीघ्रमेवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org