SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३० . नन्दनवनकल्पतरुः २...... प्रवृत्ता । ज्ञानप्राप्तौ सत्यामपि यावन्न विवेको जागृयात्तावन्न सत्यं प्राप्यते । अपरं च सत्यविहीनमहङ्कारकर्दमकदर्थितमनोवृत्तिपूर्वकं च चारित्रं न कदाऽप्यन्तस्तोषं जनयितुमलं तर्हि तद्वान् जनोऽपि कीदृग्रूपेण समाजे सङ्घे च शान्तिं स्थापयेत् ? एतादृशैरशान्तैनैः स शासने च बहुला हानिः कृताऽऽसीत् । तेषां कृते एतादृशी प्रवृत्तिस्तु रुच्यनुकूलाऽऽसीत् । किन्तु यैः शासनमेव सर्वस्वत्वेन स्वीकृतं तान् भवभीतानात्मनस्तु एष क्लेशः सततं कण्टकायते स्म । एतस्मात्क्लेशादुद्धारार्थं कमपि कर्णधारं परिशुद्धयन्ति स्म ते जनाः । सङ्घस्य साधुसमुदायानां च वृद्धा अपि चिन्तातुरा इव स्थिता आसन् । शासनस्य च सर्वोच्चस्थाने धुरीणत्वेन विराजमानाः सूरिसम्राजो गुरु भगवन्त आसन् । 'ते एव समर्था अस्मिन् कार्ये' इति श्रद्धया सर्वैस्तेषु पूज्येषु एव दृष्टिर्न्यस्ता । 'यदि ते भगवन्तः कार्यस्यास्य धुरं स्वीकुर्युस्तर्ह्येव सङ्घोऽयं सकलः समाश्वासं लभेत' इति कृत्वाऽनुरोधोऽपि तैः कृतः । गुरुभगवतां मनसि सङघस्य हितमेव मुख्यत्वेन वर्त्तते स्म । अत एव तेऽप्यनुकूलमवसरमेव प्रतीक्षन्ते स्म । नगरश्रेष्ठिश्रीकस्तूरभाईश्रावकादिभिरपि भावनगरमागत्य मुनिसम्मेलनार्थं प्रस्तावः प्रस्तुतो गुरुभगवतामग्रे । गुरुभगवद्भिरप्युचितं कालं ज्ञात्वा तदर्थमनुमतिः प्रदत्ता । राजनगरे मुनिसम्मेलनं कर्तुं निर्णीय सर्वे नगर श्रेष्ठ्यादिश्रावका भिन्नभिन्नस्थलस्थितेभ्य आचार्यभगवद्भ्यो मुनिवरेभ्यश्च विज्ञप्त्यर्थं प्रवृत्ताः । स्वीकृत्य च तेषां तां विज्ञप्तिं नियतकाले सर्वे आचार्यादिमुनिगणा राजनगरं प्रविष्टा अपि । सम्मेलनार्थं यदा श्रीवल्लभसूरिमहाराजः पादलिप्तपुरादागच्छन्नासीत्तदा मार्गे चारित्राश्रमस्य स्थापको मुनिश्रीचारित्रविजयमहाराजोऽपि तस्मिन्नेव ग्रामे आगतः । सम्मेलनस्य चर्चायामाचार्यवर्याय तेनोक्तम् “महाभारतस्य युद्धे कौरवैः कृष्णस्य सेनाऽभीष्टा मता किन्तु कृष्णस्तु स्वयं पाण्डवानां पक्ष एव स्थित आसीत् । अन्ततो गत्वा च पाण्डवानामेव जयो बभूव । एवमेवाऽन्ये बहवोऽपि यद्येकस्मिन् पक्षे तिष्ठेयुस्तर्हि तिष्ठन्तु, परं तु आचार्यश्रीविजयनेमिसूरी महाराजो यं पक्षं स्वीकरिष्यति तस्यैव विजयो भविष्यति । अर्थात् तेषामिच्छानुरूपमेव कार्यं भविष्यति । एतद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy