SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ .नन्दनवनकल्पतरुः २...... २९ - - चतुःशतानि साध्व्यः,त्रयोदश सहस्राणि यात्रिकाः षड्री' पालयन्तः, पञ्चाशदधिकानि अष्टशतानि शकटाः, अन्ययानैः सहितानि त्रयोदशशतानि वाहनानि, राज्यसत्कौ द्वौ कुञ्जरौ, राजतो रथो जिनालयश्च, इत्यादयः समृद्धिरूपेण तस्मिन् सङ्घः विराजमाना आसन् । अहम्मदावादत आरभ्योजयन्ततीर्थस्य यात्रां कृत्वा शत्रुञ्जयतीर्थे पर्यवसितोऽयं सङ्घः । ग्रामानुग्रामं विचरत एतस्य सङ्घस्य स्वागतार्थं नृप-ठक्कुरादयोऽपि सोत्साहं सबहुमानं योगदानं ददिरे । सङ्घस्य दर्शनार्थं तु भिन्नभिन्न ग्रामनगरादिभ्यो जना नित्यमागच्छन्ति स्म। एतादृशः सुविशालोऽपि सङ्घो निर्विघ्नमेव समाप्तिमाप्नोत्, तत्र तेषां निश्राया एव प्रभाव आसीत् । न केवलं श्रावकसङ्घ किन्तु साधुसमुदायेऽपि तेषां सान्निध्यं कियन्महत्त्वमश्नुते स्म तत्स्पष्टयत्येष प्रसङ्गः - एकदा जामनगरे चतुर्मासी स्थितानां श्रीसागरानन्दसूरीश्वराणां निश्रायां तेषां भक्तश्रावकपरिवारेण शत्रुञ्जयतीर्थस्य सङ्घो निर्णीतः । सङ्घस्याऽऽयोजकः सङ्घपतिस्तु सागरानन्दसूरिभगवतां परमानुरागी आसीत् । तमुद्दिश्याऽऽचार्यभगवन्तो व्याहरन् - 'यदि भवतः सङ्घ ऐश्वर्यशाली स्यादित्याकासाभवतो हृदये वर्त्तते, तर्हि शासनसम्राड्गुरुभगवन्तमपि विज्ञप्याऽऽकारयतु भवान्।' एतस्मिन कथने न केवलं शासनसम्राजां प्रतिभा महत्त्वं वा दृश्यते किन्तु तत्कालीनानां महापुरुषाणामुदारगुणदृष्टिरपि दृश्यते । शासनस्योद्योत एव केवलं तेषां मनीषाऽऽसीन्न स्वीय महत्त्वमात्राभिलाषिणस्ते आसन् । यस्य हृदये शासनं वर्त्तते स एवोक्तकथनं कथयितुं पारयति नाऽन्यः । स्वकीयत्वाग्रहग्रहिलास्तु नाऽन्यान् गुणगरिष्ठान् सो समर्था भवन्ति कदाचिदपि। ___ वैक्रमीयगगननन्दनन्देन्दु(१९९०)मितवर्षस्य मुनिसम्मेलनं तु तेषां निश्रायां सम्पन्नेषु कार्येषु सर्वोपरित्वं भजते । अद्यापि तत् स्मर्यते श्रीसद्धे आदर्शत्वेन। विद्यते यत्र सत्यं तत्र न सम्भवति क्लेशः । क्लेशस्तु सत्याभासादेवोत्तिष्ठते । श्रीसङ्घ तत्काले देवद्रव्यादिविषयान् निमित्तीकृत्य शास्त्राणां मनःकल्पितानान् कृत्वा तदेव सत्यं यदस्माभिर्निश्चित'मिति मुग्धजनानां प्रतारणप्रवृत्तिस्तु कैश्चित् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy