________________
......नन्दनवनकल्पतरु: २......
-
-when
कापरडातीर्थस्य पुनरुद्धारस्तु तेषां जीवनस्याऽनुपमं कार्यमासीत् । तत्काले तत्रैकमेव गृहं श्रावकस्याऽऽसीत् । तत्र जिनालये पूर्वं कदाचिदप्यधिष्ठायकत्वेन खरतरगच्छीयैः साधुभिः श्रावकैश्च द्वयोर्देवकुलिकयोरेकत्र चामुण्डादेव्या अन्यत्र च भैरवदेवस्य स्थापना कृताऽऽसीत् । कालक्रमेण द्वे अपि देवते जाटज्ञातीया ग्राम्यजनाः स्वीये इति कृत्वा पूजयन्ति स्म । बालानां क्षुरकर्माऽपि भैरवदेवस्य पुरः कर्तुमारब्धं तैः। पर्वाद्यवसरे च सुरादिवस्तून्यप्यर्घ्यत्वेन ढोकयन्ति स्म । चामुण्डादेव्याः पुरस्सरं तु बलिरूपेण पशुवधोऽप्यादृतः । कोऽपि नाऽऽसीत्तत्र यस्तानेतादृशार्दुष्कर्मणो रोद्धं प्रभवेत् । आसन्नवर्त्तिग्रामेभ्यः श्रावका आगत्य जिनबिम्बं पूजयान्ति स्म किन्तु तत्तु कादाचित्कमेव ।
तन्निकटवर्तिबिलाडाग्रामस्थैः श्रावकैर्विचारितम्, यद् ‘यदि शासनसम्राजो गुरुभगवन्त एतत्तीर्थोद्धारं लक्ष्यं कुर्युस्तर्हि निश्चयेन तत्पूर्णतामेष्यति ।' इति विचार्य च गुरुभगवतां पार्श्वे गत्वा सर्वं सविस्तरं निवेदितम् । पूज्यचरणैरपि तीर्थोद्धारार्थं स्वीया स्वीकृतिर्दर्शिता । आगताः श्रावकैः सार्द्धमेव ते कापरडातीर्थम् । जिनमन्दिरं त्वत्यन्तं जीर्णावस्थायामेव स्थितम् । तादृशीं जीर्णामवस्थामाशातनादिप्रवृत्तिं च निरीक्ष्य तैरतीवखेदोऽनुभूतः ।
प्रथमं तु जिनमन्दिरे धर्मशालायां च स्वायत्तत्वं स्थापितम् । नित्यं च जिनपूजादिविधिरपि प्रवर्त्तिता । तीर्थसञ्चालनार्थं च श्रीकापरडातीर्थशेठआणंदजीकल्याणजीसंस्था स्थापिता । जीर्णोद्धारकार्यमपि प्रवर्तितम् । संस्थायाः सञ्चालकोऽपि स्वभावात्कठोरः, अतो जाटज्ञातीया लोकास्तं रोढुं न प्रबभूवुस्तत्कार्ये ।
पश्चाच्च गुरुभगवन्तः पालिग्रामे चतुर्मासी कृतवन्तः । तत्राऽपि च कापरडातीर्थस्योद्धारार्थमुपदेशद्वारेण श्रावकैर्द्रव्यसाहाय्यं कारितम् । . अथ च पुरुषार्थेन प्रयत्नेन च जीर्णोद्धारकार्ये समाप्ते सति श्रावकैर्विज्ञप्ता गुरुभगवन्तः पुनः प्रतिष्ठार्थम् । पूज्यपादा व्याहरन् - 'तत्र तु लवणमपि न प्राप्यते, प्रतिष्ठायां तु दशसहस्त्रसङख्याका भाविका उपस्थास्यन्ति । तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org